________________
अनुयोगचन्द्रिका टीका सू० ४० आगमतो भावश्रुतनिरूपणम् २०१ मतो भारभुतं ज्ञायक उपयुक्तः-श्रुप्तपदार्थज्ञः श्रुतपदार्थे उपयोगाश्च यः साध्वादिः स आगमतः आगममाश्रित्य भावश्रुतं भवति । अयं अतोपयोगरूपपरिणामस्य सद्भावात् भावत्वम् । अतार्थज्ञानस्य समापादागमत्वं बोध्यम् । तदेतन्निगमयन्नाह-'से त आगमओ भावसुय' इति । तदेवदागमतो भावभुत पनितम्, इति ॥२०४०॥
अथ बितीयभेदमाह--
मूलम्-से किं तं नो आगमओ भावसुयं ? नोआगमओभावसुयं दुविहं पण्णत्तं, तं जहा-लोइ यं, लोगुत्तरिय च ॥सू० ४१॥
___ छाया-अथकिं तद् नाआगमता भोवश्रुतम् ? नोआगमतो भावनुतं विविधं प्रज्ञप्तम्, तद्यथा-लौकिकम्, लोकोत्तरिकं च ।'सू० ४१॥
उत्तर-(आगमओ भावसुयं जाणए उवउत्ते) आगम को आश्रित करके भावश्रुत का स्वरूप इस प्रकार से है-जो साध्वादि त का ज्ञाता है और उसमें उपयोग युक्त है । वह आगम को आनित करके भावश्रुत होता है। श्रुत में उपयोगरूप परिणाम के सद्भाव से उस साध्वादि में भावता है, और श्रुत के अर्थज्ञान के सद्भाव से आगमता है। इसतरह (से त आगमओ भावसुय) यह आगम को लेकर भावभुत का स्वरूप है। ॥ सूत्र ४० ॥
नोआगमकी अपेक्षा लेकर भावश्रुत का स्वरूप इस प्रकार से है"से किं त” इत्यादि । ॥ मत्र ४१ ॥
शब्दार्थः-(से) हे भदन्त ! नोआगम की अपेक्षा लेकर भावश्रुत का क्या स्वरूप हैं ? (नेआगमओ भावसुयं दुविहं पण्णत्त) नोआगम की अपेक्षा लेकर
उत्त--(आगमओ भावसुयं जाणए उवउत्ते) मागभने साधारे आवश्रुता પ્રકારનું સ્વરૂપ કહ્યું છે. જે સાધુ આદિ છવ શ્રતને જ્ઞાતા હોય છે અને તેમાં ઉપયોગ પરિણામથી યુક્ત હોય છે, તે સાધુ આદિને આગમની અપેક્ષાએ ભાવકૃત કહે છે. શ્રતમાં ઉપયોગ રૂપ પરિણામના સદૂભાવને લીધે તે સાધુ આદિમાં ભાવતા હોય છે શ્રતના અર્થજ્ઞાનના સદૂભાવને લીધે તે સાધુ આદિમાં આગમતાને પણ સદભાવ હોય છે. આ પ્રકારનું (सेत आगमओ भावसुयं) भागभने माश्रित प्रशन लापतनु २५३५ छ, मेम સમજવું . સ. ૪૦ છે
હવે સત્રકાર ને આગમ ભાવતના સ્વરૂપનું નિરૂપણ કરે છે.
"स कि त नोआगमओ भावसुय" त्याह
શબ્દાર્થ-સે) શિષ્ય ગુરુને એવો પ્રશ્ન પૂછે છે કે હે ભગવન ને આગમને આશ્રય લઈને ભાવકૃતનું કેવું સ્વરૂપ કહ્યું છે२६