________________
अनुयोगचन्किा टीका १८ भयशरीन्द्रावश्यक निरूपणम्
अथ द्वितीय भेदं निम्पयितुमाह
मलम्--से किं तं भवियसरीरदव्वावस्सयं ? भवियसरीरदव्वावस्तयं जे जीवे जोणि म्मणनिक्खते इमेणं चे व आत्तएणं सरीरसमुस्सएणं जिवोदिट्टे भावेणं आवस्सएत्तिपयं सेएकाले सिक्खिस्सइ न ताव सिक्खाइ । जहा को दिटुतो ? अय महुकुंभे भविस्सइ, अयं घयकुंभे भविस्सइ ।सेतं भवियसरीरदव्यावरसयं सू०१८॥
छाया-अथ किं तद् भव्यशरीद्रव्यावश्यकम ? भव्यशरीर द्रव्यावश्यक यो जीवो योनिजन्मनिष्क्रान्तः अनेनैव आत्तकेन शरीरसमुच्छ्येण जिनोपदिष्टेन शरीर द्रव्यावश्यक है। अनेक विध तपस्याओं से जिनका इ.रीर परिशोषित हो रहा है ऐसे साधुजनों ने जहाँ र यमेव जाकर भक्त प्रत्याख्यानरूप अनसन को किया है करते है और आगे भी यरंगे उस स्थानका नाम सिद्धशिलातल है। अथवा जहाँपर जो कोई महर्पि संम्तारक करके म णधर्मको प्राप्त किया हो उस स्थान का नाम सिद्ध शिलातल हैं। ॥ मृ० १७॥
अब सूत्रमार नोआगम द्रव्यावश्य: वा जो दसरा भेद भव्यशरीर द्रव्यावश्यक है-उसकि प्ररूपणा करते हैं
“से किं तं भवियसरीरदव्यावस्मयं इत्यादि-॥ मु० १८ ॥
शब्दार्थ-(अथ) वि.व्य पूछता है कि हे भदन्त ! (त भवियसरीरदवावम्सयं किं) पूर्वप्रक्रान्त भव्यशरीरद्रव्याश्यक का क्या वरूप है ?
દ્રવ્યાવશ્યક’ આ પદના અર્થની અપેક્ષાએ તે નિર્જીવ શય્યાદિત સાધુનું શરીર ને આગમ જ્ઞાયક શરીર દ્રવ્યાવશ્યક છે.
અનેક પ્રકારની તપરાઓ વડે જેનું શરીર પરિશોપિત થઈ રહ્યું છે. એવાં સાધુઓ માં જાતે જ જઈને આહારપાણીના પ્રત્યાખ્યાનરૂપ અનશન ધારણ કરે છે. ધારણ કરતા હતા અને ધારણ કરશે. તે સ્થાનનું નામ સિદ્ધશિલાતલ” છે. અથવા જે સ્થાને કોઈ મહર્ષિ થઈ ગયા હોય તે સ્થાનને સિદ્ધશિલાનલ કહે છે. સ ૧૭
હવે સૂત્રકાર ભવ્ય શરીર દ્રાવક નામનો ને આગમદ્રવ્યાવશ્યકને જે બીજે से छेतेनी प्र३५।। ३२ छ– “से कि त भवियसरीरदव्यावस्सयं या
थार्थ-(अथ) व शिष्या गुरुने मेवे। प्रत ५ ३ (तौं भवियसरीरदवावस्सयं किं ?) 3 भगवन् ! पति १०य द्रव्यापश्यनु ३ १३५ छ ?