________________ तयोरेव विनेयानां, तत्पदं चानुकुर्वताम्। श्रीमतां जिनचन्द्राख्यसत्प्रभूणां नियोगतः।।6।। श्रीमज्जिनेश्वराचार्यशिष्याणां गुणशालिनाम्। जिनभद्रमुनीन्द्राणामस्माकं चाह्रिसेविनः।।7।। यशश्चन्द्रगणेर्गाढसाहाय्यात्सिद्धिमागता। परित्यक्तान्यकृत्यस्य, युक्तायुक्तविवेकिनः।।8।। युग्मम्। शास्त्रार्थनिर्णयसुसौरभलम्पटस्य, विद्वन्मधुव्रतगणस्य सदैव सेव्यः। श्रीनिर्वृताख्यकुलसन्नदपद्मकल्पः, श्रीद्रोणसूरिरनवद्ययशःपरागः।।9।। शोधितवान् वृत्तिमिमां युक्तो विदुषां महासमूहेन।। शास्त्रार्थनिष्कनिकषणकषपट्टककल्पबुद्धीनाम्।।10।। विशोधिता तावदियं सुधीभिस्तथाऽपि दोषाः किल संभवन्ति। मन्मोहतस्तांश्च विहाय सद्भिस्तद्ग्राह्यमाप्ताभिमतं यदस्याम्।।11।। यदवाप्तं मया पुण्यं, वृत्ताविह शुभाशयात्। मोहाद्वृत्तिजमन्यच्च, तेनागो मे विशुद्ध्यतात्।।।12।। प्रथमादर्श लिखिता विमलगणिप्रभृतिभिर्निजविनेयैः। कुर्वद्भिः श्रुतभक्तिं दक्षैरधिकं विनीतैश्च।।13।। अस्याः करणव्याख्याश्रुतिलेखनपूजनादिषु यथार्हम्। दायिकसुतमाणिक्यः प्रेरितवानस्मदादिजनान्।।14।। अष्टाविंशतियुक्ते वर्षसहस्रे शतेन चाभ्यधिके। अणहिलपाटकनगरे कृतेयमच्छुप्तधनिवसतौ।।15।। अष्टादश सहस्राणि, षट् शतान्यथ षोडश। इत्येवमानमेतस्याः, श्लोकमानेन निश्चितम्।।16।। अङ्कतोऽपि 11.पंचाशक प्रकरण की टीका की प्रशस्ति में भी जिनेश्वरसूरिजी के विषय में चान्द्रकुल एवं उद्यत विहार की ही बात लिखी है। देखिये:यस्मिन्नतीते श्रुतसंयमश्रियावप्राप्नुवत्यावपरं तथाविधम्। स्वस्याश्रयं संवसतोऽतिदुःस्थिते श्रीवर्धमानः स यतीश्वरोऽभवत्।।1।। शिष्योऽभवत्तस्य जिनेश्वराख्यः सूरिः कृतानिन्द्यविचित्रशास्त्रः। सदा निरालंबविहारवर्ती चन्द्रोपमश्चन्द्रकुलांबरस्य।।2।। इतिहास के आइने में - नवाङ्गी टीकाकार अभयदेवसूरिजी का गच्छ /097