________________ सूरे नमतानुरक्तमनसः श्रीवर्द्धमानस्य यः॥1॥ सत्संप्रदायोऽयमशेषभव्यलोकोपकाराय भवत्वविघ्नः। बुध्येति टीकां विरहय्य नायं (?)भव्यानशेपानुपकर्तुमीशः।।2।। श्रीमज्जिनेश्वराचार्यैः श्रीजावालिपुरे स्थितैः। षाण्णवते कृता टीका वैशाखे कृष्णभौतिके।।3।। बुद्धिसागरसूरिजी का उल्लेख 4. जिनेश्वरसूरिजी के गुरुभ्राता बुद्धिसागरसूरिजी ने सं. 1080 में जालोर में ‘पञ्चग्रंथी' ग्रंथ की रचना की। उसमें अपने गुरुभआई की भरपूर प्रशंसा की है, परंतु ‘खरतर' बिरुद प्राप्ति का निर्देश नहीं किया है। देखियेआसीन्महावीरजिनोऽस्य शिष्यः, सुधर्मनामाऽस्य च जम्बुनामा। तस्यापि शिष्यः प्रभवोऽस्य शिष्यः, शय्यम्भवोऽस्यानुपरम्परायाम्।।1।। वज्रोऽस्य शाखाम्बरमण्डलेऽस्मिन्, साधूडुवृन्दावृतशान्तकान्तिः। भव्यासुमत्सत्कुमुदप्रबोधो निर्ना (D) शिताज्ञानघनान्धकारः।।2।। बालेन्दुवत् सर्वजनाभिवन्द्यः शुक्लीकृताङ्गीकृतसाधुपक्षः। कलाकलापोपचयोत्व (?) मूर्तिः श्रीवर्धमानो नतवर्धमानः।।3।। जिनप्रणीतागमतत्त्ववेत्ता द्विषां प्रणेतेव मनु(जे?) तराणां (?) साहित्यविद्याप्रभवो बभूव श्वेताम्बरः श्वेतयशा यतीशः।।4।। गुरुपदमनुकर्तुं तद्वदेवास्य शिष्योऽशिषदशिवदकल्पः कल्पशाखोपमेयो। अनतिकृदतिकृदध्वि(?)व्याप्यचित्तोऽप्यचित्तोऽभवदिह वदिहाशः श्रीजिनेशो यतीशः।5। जलनिधिवदगाधो मोक्षरत्नार्थिसेव्यो यमनियमतपस्याज्ञानरत्नावलिश्च। सुरगिरिरिव तैर्वा(वातौ ?)वावदूकैरकम्प्यो वचनजलसुगेतां (?)तर्पयन्नुप्तशस्याम्।।6।। सुरपतिरतिवासे जैनमार्गोदयाद्रौ हतकुमततमिश्रः (स्रः)प्रोदगात् सूरिसूर्यः। भवसरसिरुहाणां भव्यपद्माकराणां विदधदिव सुलक्ष्मी बोधकोऽहर्निशं तु।।7।। श्रीबुद्धिसागराचार्योऽनुग्राह्योऽभवदेतयोः। पञ्चग्रन्थी स चाकार्षीजगद्धितविधित्सया।।8।। यदि मदिकृतिकल्पोऽनर्थधीमत्सरी वा कथमपि सदुपायैः शक्यते नोपकर्तुम्। तदपि भवति पुण्यं स्वाशयस्यानुकूल्ये पिबति सति यथेष्टं श्रोत्रियादौ प्रपायाम्।9। अम्भोनिधिं समवगाह्य समाप लक्ष्मी चेद्वामनोऽपि पृथिवीं च पदत्रयेण। इतिहास के आइने में - नवाङ्गी टीकाकार अभयदेवसूरिजी का गच्छ /093