SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ तीर्थं सत्यापयन्तौ च, ब्राह्मं पैत्र्यंच दैवतम्।।50।। चतुर्वेदीरहस्यानि, सारिणीशुद्धिपूर्वकम्। व्याकुर्वन्तौ सशुश्राव, देवतावसरे ततः।।51।। तद्ध्वानध्याननिर्मग्नचेताःस्तम्भितवत्तदा। समग्रेन्द्रियचैतन्यं, श्रुत्योरिव स नीतवान्।।52।। ततो भक्त्या निजं, बन्धुमाप्यायवचनामृतैः। आह्वानाय तयोः, प्रेषीत्प्रेक्षाप्रेक्षी द्विजेश्वरः।।53।। तौ च दृष्टाऽन्तरायातौ, दध्यावम्भोजभृः किमु ? / द्विधाभूयाद (?) आदत्त, दर्शनंशस्यदर्शनम्।।54।। हित्वाभद्रासनादीनि, तद्दत्तान्यासनानि तौ। समुपाविशतां शुद्धस्वकम्बलनिषद्ययोः।।55।। वेदोपनिषदां जैनश्रुत, तत्त्वगिराँतथा। वाग्भिः साम्यं प्रकाश्यैतावभ्यधत्तां तदाशिषम्।।56।। तथाहि-“अपाणिपादोह्यमनोग्रहीता। पश्यत्यचक्षुःसशृणोत्यकर्णः।।। स वेत्ति विश्वं, न हि तस्यवेत्ता। शिवो ह्यरूपी स जिनोऽवताद्वः।।57।। ऊचतुश्चानयोःसम्यगवगम्यार्थसंग्रहम्। दययाऽभ्यधिकंजैन, तत्रावामाद्रियावहे।।58।। युवामवस्थितौकुत्रेत्युक्ते, तेनोचतुश्च तौ। न कुत्रापि स्थितिश्चैत्यवासिभ्यो लभ्यते यतः।।59।। चन्द्रशाला निजां चन्द्रज्योत्सनानिर्मलमानसः। स तयोरार्पयत्तत्र, तस्थतुस्सपरिच्छदौ।।60।। द्वाचत्वारिंशताभिक्षा, दोषैर्मुक्तमलोलुपैः। नवकोटिविशुद्धंचायातं, भैक्ष्यमभुञ्जताम्।।61।। मध्याह्नियाज्ञिकस्मार्त्त, दीक्षितानग्रिहोत्रिणः। आहूय दर्शितौ तत्र, नियूंढौ तत्परीक्षया।।62।। ( इतिहास के आइने में - नवाङ्गी टीकाकार अभयदेवसूरिजी का गच्छ /084 )
SR No.036509
Book TitleItihas Ke Aaine Me Navangi Tikakar Abhaydevsuriji Ka Gaccha
Original Sutra AuthorN/A
AuthorBhushan Shah
PublisherMission Jainatva Jagaran
Publication Year2018
Total Pages177
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy