________________ 8. नवनं पार्थाय जिनवल्लभमुनिविरचितमिह इति नामांकं च (क्रे।) 9. (स)त्सौभाग्यनिधे भवद्गुणकथां सख्या मिथः प्रस्तुतामुत्क्षिप्तैकत10. संभ्रमरसादाकर्णयन्त्याः क्षणात्। गंडाभोगमलंकरोति विश (दं) 11. (स्वे)दांवु(बु)सेकादिव प्रोद्गच्छन्पुलकच्छलेन सुतनोः शृंगारकन्दांकु12. (रः) / / 1 / / पुरस्तादांकर्णप्रततधनुषं प्रेक्ष्य मृगयुं चलत्तारांचा (रु प्रि)13. (य) सहचरी पाशपतितां (ताम्) / भयप्रेमाकूताकुल-तरलचक्षुर्मुह14. (र) हो कुरङ्गः सर्वागं जिगमिषति तिष्ठासति पुनः।।2सद्वत्त (र)15. (म्यप) दया मत्तमातङ्गगामिनी। दोषालकमुखी तन्वी तथा16. (पि) रतये नृणां (णाम)।।3 क्षीरनीरधिकल्लोल-लोललोचनया17. नया। क्षा(ल) यित्वेव लोकानां स्थैर्य धैर्यं च नीयते।।4।। 3) परिकरोपरिलेखः ।।संवत् 1176 मार्गसिर वदि 6 श्रीमजांगलकूपदुर्ग नगरे। श्री वीरचैत्ये विधौ। श्रीमच्छांतिजिनस्य बिंबमतुलं भक्त्या परं कारितं। तत्रासीद्वरकीर्तिभाजनमतः श्रीनाढकः श्रावकस्तत्सूनुर्गुणरत्नरोहणगिरि श्रीतिल्हको विद्यते।।110 तेन तच्छुद्धवित्तेन श्रेयोर्थं च मनोरमम्। शुक्लाख्याया निजस्वसुरात्मनो मुक्तिमिच्छता।।2।।छः।। 4) परिकरोपरिलेखः 1. 90 संवतु 1179 मार्ग- 2. सिर वदि 6 पुगेरी (?) अ. 3. जयपुरे विधिकारि- 4. ते सामुदायिक प्रति5. ष्ठाः।। राण समुदायेन- 6. श्री महावीरप्रतिमाका7. रिता / / मंगलं भवतु।। 5) नेमिनाथः कल्याणत्रये श्री नेमिनाथबिम्बानि प्रतिष्ठितानि नवाङ्गवृत्तिकार-श्रीमदभयदेवसूरिसंतानीय श्री चंद्रसूरिभिः श्रे. सूमिग श्रे वीरदेव श्रेष्ठी गुणदेवस्य भार्या जयतश्री साहूपुत्र वइरा पुना लुणा विक्रम खेता हरपति कर्मट राणा कर्मटपुत्र 3. महावीरस्वामी का मंदिर, डागों में, बीकानेर: ना. बी. लेखांक 1543 4. चिन्तामणिजी का मंदिर, बीकानेर: ना. बी. लेखांक 21 5. नमिनाथ मन्दिर, आरासणाः अ. प्र. जै. ले. सं. , भा. 5, लेखांक 11 / इतिहास के आइने में - नवाङ्गी टीकाकार अभयदेवसूरिजी का गच्छ /121 )