________________ // 6 // सत्यभामा / सा रुक्मिण्यपि सज्जाकृते रथे तया पितृखला सह समारुह्योद्याने समायाता, कृष्णस्य मिलिता च. ततः चरित्र कृष्णोऽपि प्रेमभरेण तां निजरथे समारोपयंत्. अथ स्त्रीचातुर्यप्रविणा सा पितृस्वसा श्रीकृष्णं केनाप्यजी- // 6 // यमानवैभवं विज्ञाय स्वोपरि समागच्छदोषापहारायो चैः पुच्चकार, भो भो सुभटाः! धावत? धावत? इयं / रुक्मिणी हरिणा बलात्कारेणापहीयते. इतो वासुदेवोऽपि स्वं मनोरथं परिपूर्ण विज्ञाय हर्षात् स्वं पांच-18 जन्यं शंख पूरयित्वा रुक्मिणीयुतो निजं रथं वेगेन निजपुरंप्रति चालयामास. लक्ष्मणोऽपि तत्पृष्टे निजं / का रथं प्रेरयतिस्म, अथैवं हरिणा हीयमाणां रुक्मिणी विज्ञाय क्रोद्धोद्धतौ दमघोषरुक्मिनृपौ भूरिसैन्ययुतो / वाजिननादैश्च दिग्गणं पूरयंती तत्पृष्टे धावतुः, एवं पृष्ट भूरिसैन्यं समागच्छंतं विलोक्य मनसि वि. हलीभूता. रुक्मिणी श्रीकृष्णंप्रति प्राह.-युवामेकाकिनी नाथ / तौ त्वसंख्यबलान्वितौ // मत्कृतेऽयमपायोऽभू-युवयोराकुलास्मि तत् // 1 // एवंविधानि रुक्मिण्या वांसि श्रुत्वा, तां च व्याकुलीभृतां वि.] ज्ञाय हरिराश्वासयामास. हे प्रिये ! स्वं भयं.मा कुरु ? सर्वमप्येतन्महत्सैन्यमावयोरने काकनाशं पलाय्यं दूरं यास्यति. एवमाश्वासिता रुक्मिणी निजस्वामिनं कृष्णंप्रीति प्राह, हे स्वामिन् ! युझं कुर्वद्भ्यां युवा- 12I ECRECENGALSEXGRESSSSSSSSSSSSSSS Il ranur MS Jun Gun Aaradhist