________________ मूल n सत्यभामा भ्यां कथंचनापि कृक्सिमृषो रक्षणीयः तस्य वधो नैव कायः. अथ तत्सैन्यं निकटे समागतं निरीक्ष्य तो चरित्रं वावति भ्रातरौ तेन सह युद्धं कर्तुं प्रवृत्ती. हलमुशलादिशस्त्रैस्तौ द्वौ युद्धं कुर्वतोऽरिद्विषां. रथवाजिगज- I ID सुभदान चूर्णयामासनुः. एवं तयोर्द्व योर्धात्रोरतुलं बलं विज्ञाय रथस्था रुक्मिणी विस्मयं प्राप्ता. इतो यु कुर्वता नारायणेन रुक्मिण्यां पश्यंत्यामेव शिशुपालशिरः कमलनालवच्छिन्नं. इतो बलदेवो रुक्मिनृपं ब-5 वा प्रोजाब. भो रुक्मिभूप ! रुक्मिणीवधूवचनांत्वां जीवंतं मुंचामि. इत्युक्त्वा मुक्रबंधनं तं स मुमोच. 5 सललो रुक्मिभुषोऽपि तत्रैव नगरं निवेश्य तस्थौ. एवं लब्धजयौ तौ द्वावपि भ्रातरौ ततश्चलितो क्रमेण द्वारिकाया बहिरुद्याने समायालो. स्वर्गपुरसोदरां तां द्वारिकापुरी दूरादेव दृष्ट्वा रुक्मिणी निजं स्वामिनं है। प्राह. हे स्वामिन् ! इयं नगरी मृनमतीवमनोहरा दृश्यते, परमहं त्वया छलेनानीतास्मि, अतः सपत्नी गणेऽहं हास्यास्पदं भविष्यामि. तत् श्रुत्वा कृष्णस्ता जगाद, भो प्रिये! एतद्विषये त्वया मनागपि खेदों न कार्यः अहं त्वां सर्वासु मदीयराज्ञीषु मुख्यां पहराज्ञोमेव करिष्यामि, तेन तासां मध्यात्कापि तव म-12 नागपि हास्यचेष्टां व करिष्यति. इत्युक्त्वा कृष्णस्तत्रैवोद्यानं तां गांधर्व विवाहेन पर्यणयत्. अथ तत्रैवो P AIGurtratnasuri M.S. Jun Gun Aaradhi