________________ मूल // 5 // सत्यभामा / इतो रुक्मिण्याः पितृस्वसा तत्कृष्णयांचनस्वरूपं विज्ञाय तं वृत्तांत रुक्मिण्यै कथयामास, यथा तव जति भ्राता विष्णुना याचितामपि त्वां तस्मै दातं न समीहते, तेन त्वां निश्चयेन शिशुपालाय दास्यति. तत श्रुत्वा रुक्मिणी जगा, मया तु मनसा विष्णुरेव पतित्वेनांगीकृतोस्ति, अतोऽहं तं विनान्यस्य कस्यापि पाणीग्रहणं न करिष्ये. एवं तां रुक्मिणी विष्णावेवासक्तां विज्ञाय सा तपितृस्वसा द्रुतं तं वृत्तांतं कृ-5 18 प्रति ज्ञापयामास. यथा रुकिरणी त्वय्येव सानुरागा वर्तते, कथमपि शिशुपालं परिणेतुं नैव वांछति, 3 तेन गुप्तवृत्त्या त्वयात्र नगरोद्याने समागंतव्यं मागाष्टमीदिने च नागपूजामहोत्सवमिषेणाहं रुक्मिणीमुः। याने चानयिष्यामि, पूर्वतश्चागतेन त्वया सा तत्रांगीकर्तव्या. इतश्च विहितवैशहिकमहोत्सवः शिशुपालोऽपि रुक्मिण्याः पाणिग्रहणोत्सुकश्चपलं तत्र परिवारयुतः कुंडिनपुरनगरे समायातः. अथ कलिप्रियनारदर्मखात्तत्र शिशुपालागमनं विज्ञाय बलदेववासदेवावपि निजनिजरथारूढो द्रतं तत्र कुंडिनपुरोद्याने समागतो. तदा सा पितृस्वसा तां रुक्मिणी प्राह, भो भद्रे ! तवेप्सितो भर्ता श्रीकृष्ण उद्याने समायातोऽस्ति, अतः सांप्रतं त्वं विलंब मा कुरु ? तुर्ण रथमारुह्यावां नागजामिषेणोद्यानं गच्छावः तत् श्रुत्वा EESE BREARSANSAR PS Guntatrasuri MS Jun Gun Aarad Kerust