________________ 0999999999999999999 पुण्याय चरित्रं 191 सान्वय भाषान्तर १९श अन्वयः-दिष्ट्या कदापि मापतेः अग्रे कुतूहलकलापकं दर्शयन् कः अपि इंद्रजालकृत् अमुना अदर्शि. // 25 // . अर्थ:-सारं थयु के, (एवामा) एक दिवसे ते सुबाहुराजानी पासे आश्चर्योनो समूह देखाडता कोइक इंद्रजालीयाने तेणे दीठो.२२५ पृष्टस्तेनायमित्याह पूरयिष्यामि दोहदम् / किं च ते भविता सूनुः कोऽपि विश्वविलक्षणः // 226 // / अन्वयः तेन पृष्टः अयं इति आह, दोहदं पूरयिष्यामि, किं च ते कः अपि विश्वविलक्षणः सूनुः भविता. // 226 / / अर्थः-तेणे पूछवाथी ते इंद्रजालिके कयुं के, हुं ते दोहलो पूरो करीश, परंतु तने कोइक आ जगतथी विलक्षण पुत्र थवानो छ.।२२६॥ गृहस्याग्रे निवेश्याथ तत्र च्छत्रधरप्रियाम् / अदीदृशदसावैन्द्रजालिको जलधिं सुधीः॥ 227 // अन्वयः-अथ सुधीः असौ ऐंद्रजालिक; तत्र गृहस्य अग्रे छत्रधरपियां निवेश्य जलर्षि अदीदृशत् // 227 // अर्थः-पछी उत्तम बुद्धिवाळा एवा आ इंद्रजालिके त्यां घरना आंगणामां ते छत्रधरनी स्त्रीने बेसाडीने महासागर देखाड्यो.।२२७KAMAY उच्छलच्छोणरत्नांशुमालामनार्कमण्डलं / समुद्यबिन्दुसंदोहोपशान्तश्रान्तखेचरम् // 228 // . DeeeeeeeeeeeeeeeecBd Jun Gun Aaradhak Trust P.P.AC.Gunratnasur M.S