________________ पुण्याढय चरित्र 42 // उपकारपरो न स्यात्को ऽप्यस्मान्क्षत्रियान्विना / इति गोत्रमदं दभ्यो मुग्धत्वाद्वामनस्तदा // 198 // सान्वय अन्वयः-अस्मान् क्षत्रियान् विना उपकारपरः कः अपि न स्यात् , इति मुग्धत्वात् वामनः तदा गोत्रमदं दथ्यौ. 198 // भाषान्तर अर्थः-अमो क्षत्रिओविना (बीजो) कोइ पण (आवो ) उपकार करनार होइ शके नही, एम भोळपणथी ते वामने ते वखते 182 गोत्रमद धारण कर्यो. // 198 // कृतिनः कृतकृत्यास्ते नमस्कृत्य यतिं ततः। पुराय प्राचलन्वाचमिति चोवाच वामनः // 199 // अन्वयः-कृतकृत्याः ते कृतिनः यतिं नमस्कृत्य ततः पुराय प्राचलन्, वामनः च इति वाचं उवाच. // 199 // अर्थ:-कृतार्थ थयेला ते त्रणे सज्जनो मुनिने नमस्कार करीने त्यांची नगर तरफ चाल्या, (त्यारे) वामन एबुंवचन बोल्यो के, 199 / निर्वतानामिवेहापि येनानन्दोऽजनिष्ट नः। अहो भविष्यति कियत्कर्मणोऽस्याग्रतः फलम् // 20 // ___ अन्वयः येन इह अपि निवृतानां इव नः आनंद: अजनिष्ट, अहो ! अस्य कर्मणः अग्रतः कियत् फलं भविष्यति ! // 20 // ERY ISESIG66600GG