________________ एमा DESOS पुण्यालय चरित्र सान्वय भाषान्तर 179 00000000 अस्मत्करोऽल्पकायत्वान्नैतदम्बकचुम्बकः / तत्कथं कण्टकः ऋष्टुं शक्योऽरिष्टमिवात्मनः॥ 191 // अन्वयः-अल्पकायत्वात् अस्मत्करः एतत् अंचकचुंबकः न, तत् आत्मनः अरिष्टं इव कंटकः कथं ऋष्टुं शक्यः // 191 // अर्थः-आपणे नीचा होवाथी आपणो हाथ आ मुनिराजनी आंखने पहोंची शकशे नही, माटे आपणा विघ्ननी पेठे आ कांटाने आपणे खेंचीने केम कहाडी शकीशुं ? // 191 / / .. . रामो वामनमाचष्ट सखे मा खेदमुद्रह / चतुष्पदीभवाम्येष पाणिस्पृष्टमहीतलः॥१९२॥ अन्वयः-रामः वामनं आचष्ट, (हे ) सखे! खेदं मा उद्वह ? पाणिस्पृष्टमहीतलः एषः चतुष्पदीभवामि // 192 // अर्थः- (त्यारे) रामे वामनने कधु के, हे मित्र ! तुं निराश नही था? बन्ने हाथवडे पृथ्वीतलने अडकीने आ हुं चोपगो याउं छु. // 192 // मत्पृष्ठदत्तपादाग्रो वामनत्व मवामनः / भव हर्षगृहं कर्ष कण्टकं मुनिनेत्रतः // 193 // acticnised 00020000000000000000 P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust