________________ 00000000000000000000 पुण्याढय -चरित्रं - 71) ) सान्वय भाषान्तर .71 ) अर्थ:-कदाच श्रद्धा थाय, तोपण पायें करीने स्वल्प पुण्यवाळो ते मनुष्य मानसिक चिंता, रोग, तथा प्रमादने लीधे धर्म करी शकतो नथी. // 171 // निदानं सर्वसौख्यानां फलं मर्त्यत्वभूरुहः / विरलः कोऽपि शुद्धात्मा शश्वद्धर्म निषेवते // 172 // ___ अन्वयः-सर्व सौख्यानां निदान, मर्त्यत्वभूरुहः फलं धर्म कः अपि विरलः शुद्धात्मा शश्वत् निषेवते. // 172 // अर्थः सर्व सुखोना कारणरूप, तथा मनुष्यजन्मरूपी वृक्षना फलरूप एवा धर्मने कोइक विरलो निर्मळ जीव हमेशा आराधी शकेछ।१७२। विरुद्धाचरणैः केचिदधन्या धर्ममप्यहो। विराधयन्ति दुर्बुद्धिबाधिता ह्यात्मवैरिणः // 173 // अन्वया-अहो ! दुर्बुद्धिवाधिताः, हि आत्मवैरिणः केचित् अधन्याः विरुद्धआचरणैः धर्म अपि विराधयंति. // 173 // अर्थः-अरे! दुष्ट बुद्धिथी उद्धत थयेला, तथा खरेखर पोतानाज शत्रु बनेला, एवा केटलाक निर्मागी मनुष्यो उलटा आचरणोबडे ते धर्मने पण विराधे छे. // 173 // SSSSSSSSSS