________________ 0010101010100101001000000000 पुण्यात्य | चरित्रं 1001 साम्य भाषान्तर 170 OODecsi अन्वयः-इत्थं भृशं भ्राम्यन् आत्मा आर्यक्षेत्र सुगोत्र आयु: अंग अक्ष पटुता अन्विते नृणां भवे भाग्यैः अभ्येति. // 169 // अर्थ:--एवीरीते घणुं ममतो एवो आ आत्मा आर्यक्षेत्र, उत्तम गोत्र, (लाबु) आयु, (निरोगी) शरीर, अने अखंडित इंद्रियोषाला आ मनुष्यभवमा भाग्ययोगे आवे छे. // 169 // न स्यात्तत्र गुरुप्राप्तिः स चेत्तन्नागमश्रुतिः / सापि चेत्तन्न जीवस्य हृदि श्रद्धा समुल्लसेत् // 17 // ___अन्वय:-तत्र गुरुमाप्तिः न स्यात्, चेत् सा आगमश्रुतिः न, चेत् सा अपि जीवस्य हृदि श्रद्धा न समुल्लसेत् // 17 // अर्थः-वळी ते मनुष्यभवमा मुगुरुनो मेलाप न थाय, कदाच ते थाय, पण सिद्धांतोतुं श्रवण न थाय, कदाच ते थाय, तोपण जीवने हृदयमा ते पर श्रद्धा न आवे. / / 170 // सत्यां तस्यामपि प्रायस्तुच्छपुण्यस्तु मानवः। कर्तुं न लभते धर्ममाधिव्याधिप्रमादतः॥१७१ // अन्वयः-तस्यां सत्यां अपि प्रायः तुच्छपुण्य: मानवः तु आधिव्याधिममादतः धर्म कर्तुं न लभते. // 11 // N