________________ पुण्यादय चरित्रं 69 / सान्वय भाषान्तर द्वीन्द्रिये त्रीन्द्रिये द्वे वें वे लक्ष चतुरिन्द्रिये लक्षाश्चतस्त्री निरये चतस्त्रस्त्रिदेशालये // 167 // अन्वयः दींद्रिये द्वे, चतुरिद्रिये द्वे, धींद्रिये द्वे लखे, निरये चतस्र. लक्षाः, त्रिदशालये चतस्रः॥ 167 / / . . अर्थः-बैंद्रियमांचे लाख, द्रियमा बे लाख, चउरिद्रियमा बे लाख, नारकीमा चार लाख, अने देवोमा पण चार लाख योनिओ छे.॥ 167 // ......... . . .... .... लक्षाश्चतस्रस्तिर्यक्षु मनुष्येषु चतुर्दश / वर्णाद्यैः सममेकं तदुक्तं स्थानं तु बह्वपि // 168 // अन्वय:-तिर्यक्षु चतस्रः लक्षा, मनुष्येषु चतुर्दश, तत् एकं स्थानं तु वर्णाथैः समं बहु अपि उक्तं. 194 // चतुर्भिः कलापक अर्थ:-तिर्यंचोमा चार लाख, तथा मनुयोमा चौदलाख योनियो छे, वळी ते एकेकुं स्थान तेना रंगआदिकथी घणा भकारनं कई छे.॥ चतुभिः कलापकं // 18 // ...... . . इत्थं भ्राम्यन्भृशं भाग्यैरात्माभ्येति भवे नृणाम् / आर्यक्षेत्रसुगोलायुरङ्गाक्षपटुतान्विते // 169 //