________________ 0000000000000000000 पुण्याढय चरित्रं 67 सान्चय | भाषान्तर 167 / अर्थ:-पछी त्यांज जन्म मरणथी केटलेक काळे अकामनिर्जरावडे करीने ते जीव केटलेक प्रयासे केटलांक कर्मोने कइंक खपावेळे.१६१॥ एवं तेषु निगोदेषु सोऽनुभूय महाव्यथाम् / आयाति व्यवहाराख्यराशौ दैववशादिह // 162 // .. ___ अन्वयः-एवं तेषु निगोदेषु सः महाव्ययां अनुभूय दैववशात् इह व्यवहार आख्य राशौ आपाति. // 162 // अर्थः-एवी रीते ते निगोदोमा ते जीव अतिकष्ट भोगवीने दैवयोगे अहीं व्यवहारनामनी राशिमां आवे छे. // 162 // अत्यन्तस्थावरोऽप्यत्र कथंचित्कर्मलाघवात् / मानुष्यमुत्तमं प्राप्य भवे तत्रैव सिध्यति // 163 // __ अन्वयः-अत्र अत्यंतस्थावरः अपि कर्मलाघवात् कथंचित् उत्तम मानुष्य प्राप्य तत्र एव भवे सिध्यति. // 163 : ... अर्थः- अहीं अत्यंत स्थावर एवो पण ते जीव कर्मोनी लघुताथी केटलेक प्रयासे उत्तम मनुष्यपणुं पामीने तेज भवमां मोक्षजायछे१६।। प्रायेणान्यस्तु सवोऽपि संसारे स्वस्वकर्मभिः। चतुरशीतिलक्षासु जीवो भ्राम्यति योनिषु // 164 // .. अन्वय-प्रायेण अन्यः सर्वः अपि जीवः तु स्वस्व कर्मभिः संसारे चतुरशीतिलक्षासु योनिषु भ्राम्यतिः // 164 // 000000000000000 SROGurmusund . Jun Gun Aaradhak Trust