________________ boecommOOOOOOOOOOO पुण्याढय .. सान्वय भाषान्तर चरित्र // 6 // 163 हृष्यन्नेत्यावनीपालं वनीपालः कदापि तम् / अवतंसीभवत्पाणिपङकजश्री~जिज्ञपत् // 152 // - अन्वया-कदापि हृष्यन् अवतंसीभवत्पाणिपंकजश्रीः वनीपालः एत्य तं अवनीपालं व्यजिज्ञपत्. // 152 / / अर्थः-एक दिवसे खुशी थता, तथा मुकुटरूप, थता हस्तकमलनी शोभावाला (मस्तकपर जोडेला हाथवाळा ) वनपाले आवीने ते राजाने वधामणी आपी के, // 152 // ... स्वामिन्नेतत्पुरखामी तपनस्तपसि स्थितः। आजगाम तवाराममवधिज्ञानभानुमान् // 153 // . अन्वयः-(हे ) स्वामिन् ! तपसि स्थितः, अवधिज्ञान भानुमान् एतत्पुरस्वामी तपनः तव आरामं आजगामः // 153 / / अर्थ:-हे स्वामी ! तपस्या करतो, तथा अवधिज्ञानरूपी किरणोवाळो, आ नगरनो स्वामी तपन आपना बगीचामां आव्योछे / 153 / इत्याकर्ण्य श्रियः कर्णाभरणं धरणीपतिः। मुदितो दन्तिराजं तमारुह्योद्यानमासदत् // 153 // अन्वयः-श्रियः कर्णाभरणं इति आकर्ण्य मुदितः घरणीपतिः तं दंतिराजं आरुह्य उघानं आसदत्. // 153 // पत् // 153 // OOOOOOOO dec2000000000000000 M archak Trust