________________ पुण्याढय चरित्र सान्धय भाषान्तर अर्थः-(९) तारो दास छु, एम बोलता, तथा वारंवार स्तुति करता, अने पृथ्वीपीठपर लोहता, एका (ते) धनावहशेठपर राजाए रुपा करी.॥१४४॥ पुरं प्रविशतस्तस्य राज्ञोऽथ जितकाशिनः। प्रथीयानरिवारोऽपि परिवारोऽभवत्तदा // 145 // - अन्वयः-अथ तदा पुरं प्रविशतः, जितकाशिनः तस्य राज्ञः प्रथीयान् अरिवारः अपि परिवारः अभवत् // 14 // अर्थ:-पछी ते वखते नगरमा प्रवेश करता, तथा जीत मेळवनारा एवा ते राजानो महोटो एवो शत्रुसमूह पण परिवाररूपे थयो।१४०॥ पुण्याढयभूपतेराज्ञां राज्ञां मूर्धन्यतन्वताम् / प्राणनाशार्थमाशासु कुलिशं विलसत्यदः // 146 . // इत्यम्बरगिरा साकं साकम्पभुवनत्रयम् / दूरादसंख्यदेशेषु दिवि तद्वज्रमभ्रमत् // 147 // युग्मं // अन्वयः-पुण्याढय भूपतेः आज्ञा मुर्भि अतन्वतां राज्ञां प्राणनाशार्थ अदः कुलिशं आशाम विलसति, // 146 // इति अंबरगिरा साकं साकंपभुवनत्रयं तद्वजं दरात असंख्य देशेषु अभ्रमत्. / / 147 1 // युग्मं / /