________________ पुण्यादय चरित्रं 157 / सान्वय भाषान्तर अन्वयः-इति असिन् संकटे तिष्ठन् पुण्याढत्यनृपतिः जनैः इति अशोच्यत, करीशेन असौ राज्ये किं अध्यासि 137 // अर्थ:-एवी रीते आवा प्रकारना संकटमा आवी पडेला ते पुण्याढयराजामाटे लोको एम शोच करवा लाग्या के, (आ) हरितराजे आवाने राजगादीपर केम बेसाड्यो !! // 137 / / तृणमध्यात्महस्तेन कुरु शस्त्रं रिपूञ्जय / तदेत्युवाच पुण्याढ्यमदृश्या भाग्यदेवता // 138 // अन्वयः-आत्महस्तेन तृणं अपि शस्त्रं कुरु ? रिपून जय ! इति अदृश्या भाग्यदेवता तदा पुण्याढयं उवाच. // 138 // अर्थ:-वारा हाथे तुं एक तणखलाने पण शस्त्रतरीके वापर? अने शत्रुओने जीत ? एम अदृश्य रहेली (तेनी) भाग्यदेवीए ते प्रखते (ते) पुण्याढय राजाने कछु. // 138 // तदैव दैवतस्तस्य मारुतप्रेरितं करे / आरोहच्च तृणं शत्रौ शस्त्रमित्यक्षिपच्च सः // 139 // अन्वयः-तदैव देवतः मारुतप्रेरित तृणं तस्य करे आरोहत, च शस्त्रं इति सः शत्रौ अक्षिपत् // 139 // ratnas