________________ सान्वय भाषान्तर aa00000000000 पुण्याढय सहस्तिकैर्हस्तिपकैः सतुरङ्गैस्तुरङ्गिभिः / नृपमूलबलाधीशैरप्यसावन्वगम्यत // 121 // चरित्रं अन्वयः-सहस्तिकैः हस्तिपः, सतुरंगैः तुरंगिभिः, नृपमूलबलाधीशैः अपि असौ अन्वगम्यत. // 121 // अर्थः-हाथीओसहित मावतो, घोडाओसहित स्वारो, तथा राजाना ( जूना ) मूल सेनापतिओ पण ते धनावहशेठनी पाछळ 10 चालता थया. // 121 // बलीयाञ्जयतीत्येष नियोगिभिरपि श्रितः। बहिर्बहुबलत्वेन नागरैरप्यगामि सः // 122 // अन्वयः-बलीयान् जयति, इति नियोगिभिः अपि एषः श्रितः, बहुबलत्वेन नागरैः अपि सः बहिः अगामि. / / 122 // अर्थ:-बलवान जय पामे छे, एम विचारि अमलदारोए पण ते धनावह शेठनो आश्रय लीधो, अने (ए रीते) पहुचल थवाथी नगरना लोको पण ( तेनी पाछळ ) बहार निकळ्या. // 122 // D अपि हस्तिपकेनोच्चैर्नुन्नो हस्तिपतिस्तु सः / एक एव बहिर्नागान्निर्भाग्येषु क तादृशः // 123 // H daeeeeeeeeICICISISTERISM Jun Gun'Aarda