________________ सान्वय पुण्यालय चरित्र भाषान्तर 4 अन्वयः-लदा श्लोकअर्थज्ञानसंविग्नी परे अपि बहवः दक्षाः जनाः तं मुनि आनन्य दीक्षा अयाचतः / / 98 // अर्थ:-ते बखते ते श्लोकना अर्थने जाणवाथी वैराग्य पामेला बीजा पण घणा चतुर माणसोए ते मुनिराजने नमीने दीक्षामाटे मागणी करी. // 98 // अयं करातकल्याणकलशः करिशेखरः / अभिषिञ्चति यं राज्ये स्थाप्यः कामं स मामके // 99 // अन्वयः-करात्तकल्याणकलशः अयं करिशेखरः ये अभिषिञ्चति, सः कामं मामके राज्ये स्थाप्यः, // 99 // अर्थः---मुंढमा सुवर्णनो कलश लेइने आ हस्तिराज जेनो अभिषेक करे, तेने खुशथी मारा राज्यपर स्थापन करवो, // 99 // इत्यादिश्य तदा मन्त्रिवृन्दं वृन्दारको नृणाम्।मुक्तिवीक्षाप्रतिभुवं दीक्षामादत्त संमदी॥ 10 // युग्मं // अन्वयः-इति तदा मंत्रिदं आदिश्य संमदी नृणां बूंदारकः मुक्तिवीक्षाप्रतिभुवं दीक्षा आदत्त. // 10 // जा-एवीरीते ते वखते (पोताना ) मंत्रीओना समूहने हुकम करीने हर्षित थयेला ते राजाए मुक्ति देखाडवाने खातरी