________________ सान्वय भाषान्तर Ca 000000000000000000 पुण्याढ्य (0 अर्थेष्वघटमानेषु तेषामप्युक्तियुक्तिभिः / विषादपात्रं धात्रीशः किंकर्तव्यजडो जगौ // 74 // चरित्र अन्वयः-तेषां उक्तियुक्तिभिः अपि अर्थेषु अघटमानेषु विषादपात्रं किंकर्तव्यजडः धात्रीशः जगौ. // 74 // अर्थ:-तेओनां वचनोनी युक्तिथी पण ते श्लोकनो अर्थ बंधबेसतो न थवाथी खेद पामतो, तथा हवे शुं करवू ? एम मूढ थयेलो) ते राजा कहेवा लाग्यो के, // 74 // श्लोकेनानेन कनकाचलेनेव प्रकम्पनाः। सर्वज्ञमानिनः सर्वे गर्वेण रहिताः कृताः // 75 // . अन्वयः-कनकाचलेन प्रकंपनाः इव अनेन श्लोकेन सर्वज्ञमानिनः सर्वे गर्वेण रहिताः कृताः // 7 // अर्थ:--मेरुपर्वते जेम वायुने, तेम आ श्लोके तो सर्वज्ञपणानो अहंकार राखनारा सर्व (पंडितोने ) गर्वरहित कर्या. // 75 // अद्यापि विद्यते क्वापि कोऽपि प्रष्टव्यतास्पदम् / न वेति बदति क्षमापे सचिवेन्दुरवोचत // 76 // अन्वया-अद्यापि क्यापि क; अपि प्रष्टव्यतास्पदं विद्यते ? नवा ? इति क्षमापे वदति सचिवेंदुः अवोचत. // 76 // B0000000000000000 uth Cun Aardak Trust