________________ 000000000000000SES पुण्यातच सान्वय भाषान्तर चरित्र 179 // poODES अन्वयः--(हे) मित्र ! (हे) धियां पात्र साधु, एषः तव गुरुः न स्यात्, च मृताः न जीवति, मया राज्यं न एव दीयते. अर्थ:-हे मित्र ! हे बुद्धिना भंडार ! (तारूं कहेवू ) सत्य छे, आ तारा गुरु न संभवी शके, वळी मरेला जीवता थता नथी, तेम माराथी कोइने पण राज्य आपी शकायज नही. // 435 // इत्थमुक्तेऽथ यक्षेन्द्रे सहासं सहसोत्थितः। मुनिरूपं परित्यज्य खं ययौ यक्षकिंकरः॥॥ 436 // अन्वयः-अथ याद्रे इत्थं उके यक्षकिंकरः सहासं सहसा उत्थितः मुनिरूपं परित्यज्य खं ययौ // 436 // अर्थः--हवे ते यर्वांद्रे एवी रीते कह्याबाद यक्षनो ते नोकर हास्यसहित एकदम उभो थयो, तथ। मुनि स्वरूप तजीने आकाशमा उडी गयो. // 436 // ... .. विस्मयस्मेरवक्त्राक्षमनया चित्रमायया / उवाचाचलचित्तेशं केशवं यक्षपुङ्गवः // 437 // अन्वयः-अनया चित्र मायया विस्मय स्मेर वक्राक्षं अचलचित्तेशं केशवं यक्षपुंगवः उवाच // 437 // . . Docrace GOSCOO90000000000 Jun Gunaradaku A PP.AC.Gunratnasuri M.S