________________ 09900999000000000000 पुण्यादच चरित्र 1158 सान्वय भाषान्तर 178 किं राज्यदानशक्तेन नामी राज्यभृतः कृताः। किं भापयसि मां मृत्योः का भीनियतभाविनः // 433 // * . अन्वयः-राज्यदान शक्तेन (त्वया)अमी राज्यभृतः किं न कृताः ? मां किं भापयसि ? नियतभाविनः मृत्योः का भी१४३३ अर्थः-(वळी ) राज्य आपवानी शक्तिवाळा एवा तें आ (तारा भक्तोने ) राज्यना मालीक केम न कर्या ? मने शामाटे - डरावे छे ? निश्चयें यनारा मृत्युथी शु डरवार्नु छ ? // 433 // .. . एवं नियमवाग्दक्षं यक्षोऽयं क्षान्तिमानिव / प्रहृष्टो दृष्टरोमालिः समालिंग्य जगाद तम् // 434 // ___अन्वयः-एवं नियमधाग्दक्षं तं शांतिमान् इव प्रहृष्टः हृष्टरोमालिः अयं यक्षः समालिंग्य जगाद. // 434 // अर्थः-एवी रीते (पोताना) नियम तथा वचनमा चतुर एवा ते केशवने क्षमावाननी पेठे खुशी थयेला, तथा रोमांचित थयेला ते यक्षे भेटीने कर्यु के, // 434 // साधु मित्र धियां पात्र न स्यादेष गुरुस्तव / मृता मया न जीवन्ति नैव राज्यं च दीयते // 435 // PAN 00000000000000000