________________ 0 सान्वय भाषान्तर 175/ Pos पुण्याय अर्थः-पछी क्रोधथी भयंकर आंखवाळी (ते ) यक्ष (ते ) मुनिमते मुद्गर उगामीने, तारा ( आ ) गुरुने मारूं छु, नहितर तुं चरित्रं भोजन कर ? एम केशवने कहेवा लाग्यो. // 425 // . -175 सोऽपि व्याचष्ट रे मायन्ममायं न गुरुः स हि / तादृक्षचारुचारित्रपात्रं न त्वादृशां वशः // 426 // अन्वयः-सः अपि व्याचष्ट, रे मायिन् ! अयं मम गुरुः न, हि तादृक्ष चारु चारित्र पात्रं सः त्वादृशां वशः न. // 426 / / अर्थः-(त्यारे) ते केशवे पण कयुं के, अरे! कपटी आ मारा गुरु नथी, केमके तेवा उत्कृष्ट चारित्रवाळा ते तारा जेवाने वश न थाय. त्वद्गुरुस्त्वद्गुरुः सोऽस्मि कृपाब्धे भुक्ष्व रक्ष माम् / इत्यारटन्नथ मुनिस्तन्मुद्गरहतोऽपतत् // 427 // अन्वयः-अथ सः खद्गुरुः त्वद्गुरुः अस्मि, हे कृपाब्धे! भुक्ष्वी मां रक्षा इति आरटन् मुनिः तन्मुद्गरहतः अपततः // 427 // अर्थ:--पछी ते (हुं) तारो गुरु, तारो गुरु छु, एम बूमो मारता ते मुनि ते मुद्गरथी घायेल थइ (नीचे) पड्या. // 427 // : तं व्यसुं वीक्षमाणस्य केशवस्याग्रतस्ततः। एत्यादत्त गिरं यक्षो मुद्गरभ्रमिभीषणः // 428 // Secreocccccceeeeeeed Jun Gun Aaradinak Trust P.P.Ac Gunratnasuri MS