________________ pacememorreCRDESTROTICI0 सान्वय पुण्याढ्य चरित्रं 170 Decca अवश्यमतिथि कंचिद्भोजयित्वाद्य भुज्यते / इति तद्दर्शनेऽस्माकं रजनिर्विपुलाऽजनि // 413 // अन्वयः-अद्य अवश्यं कंचित् अतिथि भोजयित्वा भुज्यते, इति तत् दर्शने अस्माकं विपुला रजनिः अजनि, // 413 // अर्थः-आजे अवश्य कोइक अतिथिने जमाडीने (अमारे) जमवानुं छे, माटे तेनी राह जोवामां अमोने घणी रात्रि व्यतीत थइ . तत्तूर्णं पारणेऽस्माकमस्मिन्भव पुरःसरः / इत्युत्क्वोत्थाय ते सर्वे तस्य पाणिपदेऽलगन् // 414 // CO) अन्वयः-तत् अस्माकं अस्मिन् पारणे (त्वं) पुरःसरः भव? इति उक्त्वा ते सर्वे उत्थाय तस्य पाणिपदे अलगन्. // 41 // अर्थ:-माटे अमारा आ पारणामा तुं अग्रेपर था ? एम कही ते सघळा यात्राओ उठीने तेने हाथे पगे लाग्या. // 414 // पुण्येशः केशवश्चैनमप्यवाजीगणद्गणम् / एकस्तदैव यक्षाङ्गाद् भीष्माङ्गो निर्ययौ नरः॥ 415 // अन्वयः-पुण्येशः केशवः च एनं गणं अपि अवाजीगणत्, तदा एव एकः भीष्मांगः नरः यक्ष अंगात् निययौ. // 415 // अर्थ:-(परंतु) ते पुण्यशाली केशवे तो ते समुदायनी पण अवगणना करी, तेज वखते एक भयंकर शरीरवाळो पुरुष ते यक्षना 02000200000000000000