________________ Dolce00000000000000000 पुण्यादथ 0 स जगौ नेह भुंजेऽहमंहःकारिणि पारणे ।रजन्यां भोजनं न स्याद्युक्तमुक्तमिदं यतः // 408 // चरित्र सान्वय 16 | 11681 rpretenee अन्वयः-स:जगौ अंहः कारिणि इह पारणे अहं न भुंजे, यतः रजन्या भोजनं न स्यात्, इदं युक्तं उक्त.॥४०८ // अर्थ:--(त्यारे) तेथे कडयु के, पापाचरणवानां आ पारणामा हुं जमवानो नथी, केपके रात्रिए भोजन कसय नही, एवा ते (शास्त्रोमां) सत्य कहेली छे. // 408 / / . . ...... उपवासेऽत्र जायेत गुणो गुञ्जासमो न वा / ध्रुवं दोषस्तु दोषायां भोजने भूधराधिकः // 409 // अन्वयः अत्र उपकासे गुंजासमः गुणः जायेत वा न, दोषायां भोजने दोषः तु ध्रुव भूधर अधिकः // 409 // अर्थ:-आ उपवासथी-चणोठी जेटलो गुण तो थाय अथवा न पण वाय, परंतु रात्रिभोजनथी दोपतो खरेखर पर्वतथी पण अधिकछे. ..उपवासोऽप्यसौ न स्याद्यत्रैवं निशि भुज्यते / धर्मशास्त्रेष्वहोरात्राभोजने स हि कीर्त्यते // 410 // - अन्वया-पत्र एवं निशि भुज्यते, असौ उपचासः अपि न स्यात्, हि धर्मशास्त्रेषु अहोरात्रभोजने सः कीर्त्य ते. // 10 // 000000000000000X