________________ . ima ARTANYASANS MEENARIYAANESH A सान्वय पुण्याढय चरित्रं // 16 // भाषान्तर 162 ) अन्वयः-यत् जननी आदि वात्सल्यं तत् धर्म कर्मणः शल्यं, सर्वः स्वकर्मभुक, कस्य अर्थे कः अघं करोतु.। / / 394 // अर्थः-(वळी) माता आदिक प्रते जे वत्सलपणुं बतावq, ते धर्मकार्यमा (विनकारक) शल्य सरखं छे. सर्व जीयो पोताना कर्मों भोगवी रह्या छे, माटे कोइने माटे कोण पाप करे ? // 394 // महतोऽहो मखेऽन्ते च निशासन्नो निशासमः। तत्तत्रापि न भोक्तव्यं निशैवास्त्यधुना पुनः॥३९५॥ र अन्वयः-अहः मुखे च अंते मुहूर्तः निशासनः निशासमः, तत् तत्र अपि न भोक्तव्यं, अधुना पुनः निशा एव अस्ति..॥३९॥ अर्थ:-दिवसना प्रारंभमां, अने दिवसना अंत पहेलांनो बेघडी जेटलो समय रात्रिने नजदीक होवाथी रात्रि समानजछे. माटे ते वखते पण भोजन कराय नही, अने आ वखते तो रात्रिज छे. // 395 // तद्वारं वारमेवं न वाच्योऽहं भवता पितः। कार्येऽस्मिन्विहिते शान्ति कलमे भवतापितः॥ 396 // OM. अन्वयः तत् (हे) पितः! भवता वारंवारं अहं एवं न वाच्यः, भवतापितः अस्मिन् कार्ये विहीते शांति क लभे? // 396 // 00000000 न N OOOOOOOOOOOOOOOL PUMARA..n ihindi