________________ peseeeeeeISTERIERIESED पुण्याय चरित्रं सान्वय / भाषान्तर म्लानिमस्याः शिशोर्वीक्ष्य कारणं मम पृच्छतः। आख्यद्भवदनाहारपूर्व सर्वमयं जनः॥ 388 // . : अन्वयः-अस्याः शिशोः म्लानि वीक्ष्य कारणं पृच्छतः मम भवत् अनाहारपूर्व सर्व अयं जनः आख्यत्. / / 388 // / अर्थ:-(वळी) आ बाळकीनु दुबळापणुं जोइने (तेनु) कारण पूछतां मने तमाग नही जमवा आदिक सर्व वृत्तांत तेणीए कह्यो.. तद् भुज्यतां यथा भुंक्ते भवन्मातापि संप्रति / कृपासारौ शिशोरस्या मा भूत्पित्तादिभूर्व्यथा॥३८९॥ ____ अन्वयः-तत भुज्यतां, यथा भवन्माता अपि संपति भुक्ते, कृपासारौ (युवां), अस्याः शिशोः पित्तादिभूः व्यथामाभूद.३८५ अर्थः-माटे तमो बन्ने हवे जमीलीयो, के जेथी हवे तमारी माता पण भोजन करे, (वळी तमो तो) महा दयालु छो, वळी आमा (विचारी) बाळकीने पण पित्तआदिकना उछाळाथी कष्ट थर्बु न जोईये. / / 389 // पूर्व निशाया यामार्धं प्रदोषः कोय॑ते बुधैः / प्रत्यूषं पश्चिमं तेन सा त्रियामेति विश्रुता // 390 // अन्वयः-निशायाः पूर्व यामा बुधैः प्रदोषः कीर्त्यते, पश्चिमं प्रत्यूषं, तेन सा त्रियामा इति विश्रुता. // 390 // SOCIGARERCREACKED DIA P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust