________________ सान्धय भाषान्तर 000000000000000000000 पुण्यादय जनन्याथ रजन्यां तावागतावर्थितावपि / न भोजनं महासत्त्वचक्रिणौ चक्रतुस्तदा // 378 // चरित्र - अन्वयः-अथ रजन्यां आगतौ जनन्या अर्थितौ अपि महासत्त्वचक्रिणौ तौ तदा भोजनं न चक्रतुः // 378 // 1155 अर्थः-पछी रात्रिए आवेला एवा तेओने माताए समजाव्या छतां पण धैर्यवंतीमां शिरोमणि एवा तेओए ते वखते भोजन कर्युनही.३७८ : द्वितीयेऽह्निशठश्रेष्ठः श्रेष्ठी तो विशदाशयौ / क्रयविक्रयलीलासु न्ययुक्त महतीष्वसौ॥३७९॥ ' अन्वयः-द्वितीये अति असौ शठश्रेष्ठः श्रेष्ठी विशदाशयौ तौ महतीषु क्रयविक्रयलीलासु न्ययुक्त. // 379 // अर्थ:-बीजे दिवसे आ अत्यंत लुचा एवा यशोधन शेठे निर्मल विचारवाळा एवा ते बम्ने पुत्रोने महोटा लेवढदेवडना (CT) म्यापारमा जोडी दीघा. // 379 // तथा लाभरसाभोगभङ्गीभिस्तो विलेसतुः / तदेव कुर्वतोः कर्म यथागान्निधनं दिनम् // 380 // 'अन्वयः-लामरसाभोगभंगीभिः तौ तथा विलेसतुः, यथा तत् एव कर्म कुर्वतोः दिनं निधनं अगात्. // 38 // Deveaucceed 000000000000000000 Sun Gunarak P.P.AC.Gunratnasur-M.S.