________________ N DO000000 सान्वय भाषान्तर 153 // 13 // पुण्याय 59 कई वस्तु हाजर नथी. // 372 // चरित्रं किं च रात्रौं सम पित्रा युवाभ्यां भोज्यमेव यत् / कुलीनास्ते सुता ये स्युः पितृमार्गानुगामिनः // 373 // अन्वयः-किच रात्रौ युवाभ्यां पित्रा सम एव भोज्यं, यत् कुलीनाः ते सुताः स्युः, ये पितृमार्ग अनुगामिनः // 373 // अर्थ:-वळी रात्रिए तमारे (तमारा) पितानी साथेज भोजन करवू, केमके कुलीन ते पुत्रोज कहेवाय, के जेओ पिताने मार्गेचाले. स्मित्वा तावूचतुर्मातः सन्मार्गः सेव्यते पितुः / सुपुत्रैरपि किं कूपे पतस्तातोऽनुगम्यते // 374 // अन्वय:-स्मित्वा तौ ऊचतुः, (हे ) मातः सुपुत्रैः अपि पितुः सन्मार्ग: सेव्यते, कूपे पतन् वातः किं अनुगम्य ? // 374 // अर्थ:--(त्यारे ) तेओए जरा हसीने को के, (हे ) माताजी सुपुत्रो पण पिताना उत्तम मार्गने अनुसरे, परंतु कुवामां पडता पितानु पण शु तेओ'अनुगमन करें। // 374 // ... D) तहि सम्प्रति लप्स्येथे न युवा भोजन सुतौ / भत्रित्युक्ती ततो भौनं कृत्वा ती जग्मतुहिः॥ 375 // accordina O000000000000000 P.PAC Gunanasun MS Jun Gun Aaradhak Trust