________________ 000000000000000OORDAR पुण्याच चरित्र 1137 सान्वय भाषान्तर 1137 अन्वयः - इति ध्यायन् क्षिविपतिः नेत्राये गज ऐक्षत, यतः पुण्यवतां पुण्यं अल्प कल्पद्रु नैपुण्यं. // 335 / / अर्थः-एम विचारतांज (ते ) राजाए (ते ) हाथीने पासे (उमेलो ) दीठो, केमके पुण्यवंतोनुं पुण्य कल्पवृक्षना महिमाने पण हठावनारुहे. // 335 // शोकाश्रूण्यथ हर्षाश्रूकुर्वन्नुर्वीन्दुरुत्थितः / आलिङ्गद्धस्तिनस्तस्य हस्तं हस्तोरसा रसात् // 336 // "अन्वया-अथ शोकाश्रुणि हर्षाणि कुर्वन् उवींदु: उत्थितः, तस्य हस्तिनः हस्तं रसात् हस्तोरसा आलिंगतः / / 330 // अर्थ:-पछी ते शोकना बांसुओने हर्षना आंसुरूप करतो. एवो ते राजा उभोथयो, अने ते हाथीनी सुंढने आनंदरसथी हाथमा पकडी (पोतानी) छाती साथे दाखवा लाग्यो.) // 336. // .. ... ... दध्यौ च किं मयादर्शि स्वप्ने व्यसुरसौ गजः।मृत एवाथवा जीवन्नेष स्वभान्निरीक्षितः॥ 337 // अन्वयः-च दध्यौ, किमया असौ गजा स्वप्ने व्यसुः अदशि ? अथवा मृत एव एषः स्वप्नात् जीवन् निरीक्षितः // 337 //