________________ OCOCISISTEIDIEOSC000 | पुण्याढय चरित्रं 1126 सान्वय भाषान्तर / 126 // अर्थः-राज्यनु / भयोजन प्रसादात् नः किं अल्पं. 1 इति जानकछेदे वैद्याश्चकुरुपक्रमम् किं राज्यस्त्वत्प्रसादान्नः किमल्पमिति जल्पिनः / गजराजरुजश्छेदे वैद्याश्चकुरुपक्रमम् // 310 // . 'अन्वयः-राज्यैः किं ? त्वत्प्रसादात् न कि अल्पं. 1 इति जल्पिनः वैद्याः गजराजरुजः छेदे उपक्रम चक्रुः॥३१॥ अर्थ:-राज्यनु शु प्रयोजन छे ? आपनी कृपाथी अमोने शुं ओर्छ छे ? एम बोलता वैद्यो ते हस्तिराजनो रोग मटाडवामाटे उपायो करवा लाग्या. // 310 // स रिप्रन्परिपर्णायुजेतुं कर्माभिधान्पुनः / सान्नं रोगपरीतोऽयं करी तोयं विमुक्तवान् // 311 // अन्वयः-परिपूर्णायुः रोगपरीतः सः अयं करी पुनः कर्माभिधान् रिपून जेतुं स अन तोयं विमुक्तवान् // 311 // अर्थ:-संपूर्ण आयुवाळा तथा रोगथी घेरायेला एवा ते आ हाथीए तो कर्मों नामना शत्रुओने जीतवामाटे अन्नसहित जलनो त्याग कर्यो. // 311 // D अस्यां रुजि न जीवामि जगृहेऽनशनं मया / इति च मापतेराख्यक्षितिन्यस्ताक्षरः करी // 312 // SMS SEEEEEEEEEEEEEEEEEEM Jun Gun Aaradita USC