________________ सान्वय भाषान्तर / 116 // permoOOOSDEODOETED) - पुण्याढय निरुद्ध वाङ्ममनोयोगयुगे केवलिनः प्रभोः / यद्भवत्यङ्गयोगेऽर्धनिरुद्धे मुक्तिकालतः॥ 283 // चरित्र श्वासोच्छवासक्रिया सूक्ष्मा यत्र यन्न निवर्तते / तृतीयं कथ्यते सूक्ष्मक्रियं तदनिवर्तकं // 284 // युग्मंग 1116 // अन्वय:-केवलिनः प्रमोः मुक्तिकालतः वाङ्मनः योग युगे निरुद्ध, अंगयोगे अर्धनिरुद्ध यत् भवति, // 283 / / यत्र श्वासोच्छ्वासक्रिया सूक्ष्मा, यत् न निवर्तते, तत् तृतीयं अनिवर्तकं मूक्ष्मक्रियं कथ्यते. // 284 // A अर्थः--केवली भगवानने मोक्ष समये वचन अने मनना, एम ते बन्नेना योगने रोध्यावाद, अने अर्को काययोग रोध्ये छते जे थाय छे, // 283 // तथा जेमा श्वासोश्वासनी क्रिया सूक्ष्म चालती होय, तथा जे पाछु निवृत्त यतुं नथी, एटले चाल्युं जतुं नथी तेने श्रीजु " अनिवर्तक सूक्ष्मक्रिय" शुक्लध्यान कहे छे. // 284 // युग्म // AS अङ्गत्यागेऽपि यत्रात्मा शैलेशीकरणस्थितः / ईशः शैल इवात्मीयमङ्गरूपं न मुंचति // 285 // 0 मुक्त्युत्पातक्षणे मुक्तश्वासोच्छ्वासादिकक्रियम् / अनिवर्ति च यत्तत्स्यात्तुर्य व्युपरतक्रियम्।२६८। युग्मा (0) QOQO0000000000000000 FLAC Gunnatasun MS Sidavidos