________________ सान्वय भाषान्तर / 114 // | पुण्याढय CHOD अनंतो प्रभाव जोवामां आवे छे. // 277 // चरित्र दुःकर्मनिर्मितामुच्चैः शुचं क्लमयतीत्यदः / शुक्लमादिश्यते ध्यानं तदपि स्याच्चतुर्विधम् // 278 // / 114 // : अन्वयः-दुःकर्मनिर्मितां शुचं उच्चैः क्लमयति, इति अदः शुक्लं ध्यानं आदिश्यते, तत् अपि चतुर्विधं स्यात्. / / 278 // अर्थः-दुष्कार्यथी थयेला शोकनो जे अत्यंत विनाश करे, तेने आ "शुक्लध्यान" कहेवामां आवे छे, अने तेपण चार प्रकारर्नु छे. पृथक्त्वेऽपि पदार्थानामनुमानविचारतः / श्रुते पदे पदार्थस्यादृष्टस्यापि स्वरूपधीः // 279 // दृष्टे पदार्थे विज्ञानं पदस्याप्यश्रुतस्य यत् / स्यात्पृथक्त्ववितर्केण सविचारं तदादिमं // 280 // युग्म॥ ___ अन्वयः-अनुमान विचारतः पदार्थानां पृथक्त्वे अपि पदे श्रुते अदृष्टस्य अपि पदार्थस्य स्वरूपधीः // 299 // पदार्थे दृष्टे / अश्रुतस्य पदस्य अपि यत् विज्ञान, तत् आदिम पृथक्त्व वितर्केण सविचारं स्यात् / / 280 / / युग्मं / / अर्थ:-अनुमानथी विचारता पद अने अर्थ भिन्न होवा छतां पण, पदने सांभळतांज नही जोयेला एवा पण ते पदना अर्थनं GREIGNGISCO @GO@GOOOOOOOOOOOOOO