________________ D 000000000000 सान्वय भाषान्तर Joi पुण्याढय इत्युक्तोऽप्यस्मयः स्मेरविस्मयः सस्मितं नृपः। गुरुनुवाच किं मे स्याद गृहिणोऽप्यपुनर्भवः॥२५२॥ चरित्रं अन्वयः-इति उक्तः अपि अस्पयः स्मेरविश्मयः नृपः सस्मितं गुरून् उवाच, किं मे गृहिणः अपि अपुनर्भवः स्यात् ? / 252 103 अर्थः--एम कडा छतां पण गवरहित, तथा आश्चर्य पामेला एवा ते राजाए जरा हसीने गुरुमहाराजने कयु के, शुं मने गृहस्थीने पण मोक्ष संभवी शके 1 // 252 // अजल्पत्तपनः साधुः शृणु पुण्याढ्यभूपते / ते पञ्चदशभिर्भेदैः सिद्धाः स्युरिह तद्यथा // 253 // अन्वयः--तरनः साधुः अजल्पत्, (हे) पुण्याय भूपते ! इह ते पंचदशभिः भेदैः सिद्धाः स्युः, तत् यथा-|| 253 // अर्थः-त्यारे ते तपन साधु बोल्या के, हे पुण्यात्यभूप ! अही ते पंदर भकारना सिद्धो होय छे, अने ते नीचे मुजच जाणवा. 253 / सिद्धस्तीर्थकरोऽतीर्थकरः प्रत्येकबुद्धकः। खलिंगः परलिंगश्च नरलिंगो नपुंसकः॥३१६॥ TER तीर्थसिद्धोऽतीर्थसिद्धः स्त्रीलिंगो बुद्धबोधितः / एकसिद्धोऽनेकसिद्धः स्वयम्बुद्धो गृहो तथा // 253 // baccaco be00000000000000000 PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust