________________ कोऽपि पुमांस्तं दृष्ट्वा / चुकोपेत्यादि सकल वृत्तांतं // मोक्षगमनं यावत् / सद्यस्तं व्याजहार जिनः // 45 देवकीपुत्र अर्थः-एवामां कोइक पुरुष तेमने जोइने क्रोधातुर थयो, इत्यादि छेक तेमना मोक्षगमनसुधीनो सर्व वृत्तांत // 37 // प्रभुए तेमने तुरत कही संभळाव्यो. // 45 / ' तेनेवं मुनिना भाव-वेरिभिः सह युध्यता / संसाधितोऽस्तिवीरेणा-स्मीयोऽर्थः शुभभावतः // 46 // ____ अर्थः-परीते ते शूरवीर साधुए भावशत्रुओ साथे युद्ध करीने शुभपरिणामथी पोतानो स्वार्थ साधी लीधो छे. 46 / / lan कंसारिस्तदवचनं / स्फुटं समाकर्ण्य कर्णयुगकटुकं // भृकुटि विकृतां कृत्वा / ललाट देशे जिनं प्राह II YO अर्थ:-परीते बन्ने कर्णोने कडवु लागे एबुं प्रगटरीते प्रभुतुं वचन सांभळीने ललाटपर भयंकर भृकुटी चडावीने 10 श्रीकृष्ण प्रभुने पूछवा लाग्या के, // 47 // IR कोऽयं नराधमोर्हन् / शिरोमणिः पापकारिणां स्वामिन् // मम बंधोश्च निहंता / भविता गतिथिः कृतांतस्या। In अर्थ:-हे भगवन् ! हे स्वामिन् ! म्हारा ते भाइने मारनारो पापीओनो शिरोमणि एवो ते अधम पुरुष Hos कोण छ ? खरेखर ते यमनो अतिथि थवानो छे. // 48 // o मा कुरु कोपं तस्मि-नरिसुकुमाले जिनोऽवगिति सयः // तव बंधोः साहाय्यं / तेन कृतं गच्छतो मुक्ति SUGACCESSESESEReal P unratnasur MS Jun Gun Aaradtial