________________ Viदित्रितयसावधानमनस्कता जातायां च तस्य तस्यामिङ्गिताकारवोधकुशलाः परोपकारैकव्रतदीक्षिताः मोक्षाध्व- 121 पञ्चसूत्रआगमो RI गमनतत्पराणां सम्यग्दर्शनादिभिरभ्यन्तरैर्वसत्याहारग्रहणासेवनशिक्षावैयावृत्त्यसन्मार्गगमनप्रोत्साहनदुर्ध्यानाव- I वार्तिकम् द्वारककृति काशरोधनपरायणताविधान बैश्च साधनैः श्रीमरिप्रभृतिपदप्रतिष्ठिताः साधवस्तां तस्य जातामवगम्य साम्येन म सन्दोहे H संगृह्य तच्चतुःशरणादित्रितयं यथायथं सत्रार्थोभयैः समर्याध्यापयन्त्यादरात् परमगुरुसमाराधनसावधानमनस्कानां! सूरिपुरन्दरादीनामनुकम्पया तथाविधेन स्वप्रयत्नेन लब्धचतुःशरणगमनादित्रयविषयकग्रहणासेवनशिक्षो भाविभद्रक आदृत्यापवर्गसाधनतत्परतामाह इदं सकलश्रीश्रमणादिसङ्घसमक्षं स किमिहाह इति शङ्कासमाधानाय शिक्षाप्रवणशक्षकवचनान्येवाहुः-'जावज्जीव में' इत्यादि / नाविदितमेतद्विदुषां यदुत-जन्मजरामरणातमसारमात जगदशरणं समीक्ष्य श्रोताऽयमुद्विग्नः स्वतो भवाद् , तत एव च भगवद्भिरपि भवस्यैतस्यानादिता तद्वदनादिकर्मसंयोगनिर्वतितता चाख्याता, जीवस्यानादितायाः साधनमपि तादृशस्य दुःखमयस्याशरणस्य भवस्यानादितायाः साधारणार्थमेव / तथा चाभिसमीक्ष्य भवस्य तथाविधे दुःखमयत्वेऽप्य- IN शरणतामवश्यं शरणमङ्गीचिकीर्षः स्यात् / अत एव च श्रीमदहद्भिर्भगवद्भिरपि त्रयाणां कर्त्तव्यानामादौ शरणगमवस्त्वभिधानपदमानीतं / अत एव श्रोताऽऽह-'यावजीवं मम शरणं भगवन्त' इति / तथाच ज्ञातं I | मया निःसारं जगत् , अवबुद्धो मया जन्मजरामरणार्तिपूरितो भवः, भीतोऽहं जन्मादिमहाव्यथापूर्णात् संसाA रात्, न वीक्षितं पूर्णेऽपि जगति मम रक्षणे प्रवीणं किश्चित् , अधुनैव . च लब्धा भवत्राणविधानवेधस एते, ततो निश्चलोऽहं जातोऽवधान एतस्मिन् यदुत-अनादिकालादलब्धपूर्वा एते शरणसमर्था अधिगता भगवन्त इति, न कदाप्येतान्मोक्ष्यामि, न च अन्यथाधीभूत्वा परान शरणं श्रयिष्य इति निश्चित्य | चेतसेदमाह यदुत-भगवन्तो यावजीवं मम शरणमिति / तथा चैतत् कालावधारणं सातत्यार्थ, - न // 85 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust