________________ // 84 // Id आत्मपरिणामः, तस्मिंश्च सति यदा यदा शक्यं कर्तुं त्रयमिदं / किश्च-तदा तदा कर्तव्यमेव, नात्र सूत्राध्यमागमो. यतादिवत् कालाकालखाध्यायिकेतरविचारः। एवं चास्य केवलकथितत्वेऽपि च भूयोभूयः पाठ्यताऽऽम्नाता, पञ्चसूत्रद्वारककृति- आज्ञाधीनं च प्रवचनं,मरणोपनाराधनायाः शिवसद्गतिप्राप्तिपादपकन्दत्वात् नैतदशोभनं,एवं रागाधाबाधारहितः वार्तिकम कालोऽसङ्क्लेशकालः, तस्मिन् सति 'तिकालं'ति अहोरात्रे कालत्रितयग्रहणात् अहोरात्रश्चादिमध्यान्त्यभागरूप, सन्दोहे | सन्ध्यात्रयं,आद्यन्त्ये सन्ध्ये दिवसरात्र्योः, द्वयोरपि तत्रांशेन प्रवेशात् , यथैकस्यैव पुत्रस्य मातापित्रुभयसम्बन्धात् | उभयोरपि पुत्रतया व्यपदेशस्तथाऽऽचरणया दिवसस्यायन्त्यभागभाविन्योरपि सन्ध्ययो रात्रेरनन्तरतया / रात्रिसम्बन्धितयाऽपि कथने नासङ्गतिः काचित् / अत एव शास्त्र चतुःसन्ध्यत्वमहोरात्रस्य गीयते इति / त यथा लोके आरक्षकाः सदा ध्रियन्ते. परमापत्तौ भयस्य सावधानत्वाय भूयोभूयः प्रेर्यन्ते / एवमिदमपि | चतुःशरणगमनादित्रयं मरणोपाग्रकाले आरौिद्रध्याननिवारणाय दुर्गतेस्त्राणाय च विशेषेण विधेयमिति IA भूयोभूयः सङ्क्लेशे कर्तव्यमिदमित्युक्तं / परं भयरहितेऽपि प्रस्तावे. न धारिता न वा कृतकरणा ये 14 आरक्षकास्ते नैवोपयुज्यन्ते इति भयरहितेऽपि प्रस्तावेऽवश्यं धार्यन्ते कृतकरणाश्च क्रियन्ते तद्वदत्रापि तथाविधामयादिजनितातरौद्रध्यानदुर्गतिगमनादिप्रसङ्गाभावेऽपि अवश्यमभ्यासार्थ तत्करणपाटवार्थ सङ्कलेशरहितेऽपि अवश्यं त्रिसन्ध्यं करणेनाभ्यसनीयं तत्करणपाटवं च सम्पाद्यं प्रागुक्ता कालारक्षकधरणवदिति सम्पूर्णोऽवाभवत् | श्रीप्रकरणकारभगवदनूदितः श्रीमदर्हद्भगवद्वचनप्रबन्धः // अतीन्द्रियत्वाद्विषयस्य चास्य, शास्त्रेऽत्र वाक्यं खलु सूत्रकारैः / अनूदितं श्रीजिनराजनाम्ना, पुरोन वाक्यानि सुधीरितानि // 1 // जिनाः समस्ताः समकालभाविनः, समोदितास्तत्वततिप्रताने। ततो बहूनां वचनानि लात्वा-अनुवाद एषोऽत्र कृतो जिनानाम् ॥२॥श्रुत्वा चैतद् भगवद्भाषितमनूदितं च प्रकरणकारैर्जाताऽऽसन्नसिद्धिकत्वाच्छोतुश्चतुःशरणगमना // 84 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak.Trust