________________ // 82 // 21 सूत्रद्वयवत्तृतीयानूधसूत्रे वक्ष्यमाणे 'तस्स पुणे'त्यत्र तच्छब्देन तथाभव्यत्वमेव परामशिष्यन्ति प्रकरणकारा NI भागमो इति / न च वाच्यं समासे गौणीभूतं तथाभव्यत्वं कथं परामृश्यते ? इति / 'अष्टापायविनिर्मुक्तस्त- पञ्चसूत्र द्धारककृतिदुत्थगुणभूतये' इतिवद् गौणस्य विशेषणीभूतस्यापि ग्रहादिति / यद्वाऽदिशब्देन तत्परिपाक एव गृह्यते, मा वार्तिकम् सन्दोहे ततश्च 'मुख्यस्य परामर्श' इति तथाभव्यत्वस्यापि भव्यत्ववदनादित्वात्तस्य पाकः प्रतिपुद्गलावर्त भवत्येव, / परं न तत्र चतुःशरणगमनाद्यध्यवसायस्योद्भवः, किन्त्वत्रैव चरमावर्तीय एव पाके इति विशिष्टत्वादेतस्य / पाकस्य आहुः प्रकरणकारा' विपाक' इति / यद्यपि तथाभव्यत्वस्यापि विपाकश्चरमावर्तवर्तिकालविशेषादेव, | तथापि तद्विपाककालेऽवश्यमेतानि चतुःशरणगमनादीन्यवश्यं भवन्ति मोक्षकाले समग्रकर्मक्षयसद्भाव-K | वदिति / यद्यपि सामान्येन त्रयाणामपि शरणगमन-दुष्कृतनिन्दा-सुकृतानुसेवनानां सामान्येन तथाभव्यत्व- A | विपाकसाधनत्वमुक्तं तथापि दुष्कृतसुकृतानां स्वरूप प्रतिशासनं भिन्नमित्यार्हतशामनानुसारिणी ते ग्राह्ये | इति प्रथममेव चतुःशरणगमनं व्याख्यातुमुचितमिति / चित्तसमाधानपूर्वकस्य सकलानुष्ठानस्य शुद्धफल- K RI दायित्वं / तत एव च सकलानां स्वाध्यायध्यानावश्यकादिविशेषानुष्ठानानामीर्यापथिकीप्रतिक्रमण- | Ki पूर्वकता मता इति / अत्रापि सुकृतानुसेवनस्यादौ दुष्कृतगर्हाया आवश्यकता। पापधिक्कारवतामेव / | धर्मसिद्धेः सम्भवात् सुकृतानुसेवनरूपस्य धर्मस्य सिद्धिहेतोरपि दुष्कृत निन्दारूपस्य पापधि-| कारस्यावश्यकता अनिवार्येति / शरण्येष्वपि चतुर्णामेवान्यूनातिरिक्तानामेव शरणदातृत्वे योग्यता, | शरण्यताग्रहणमपि चतुर्णामेवाईदादीनां योग्यं, यतो न विहाय चतुर एतान् जगत्यस्ति कोऽपि | तथाप्रकारस्त्राता पापेभ्यः, साधकश्च निःश्रेयससाधनानां तथाभव्यत्वपरिपाकवांश्च जीवो निःश्रेयसमार्गस्य देशकतया प्रथममर्हतः शरणं प्रपद्यते, प्रतिपन्नश्चाईतां शरणं तदैव निश्चितं मोक्षसाधनसमर्थः स्याद्यदि | P.P. Ac Gunratnasuri M.S. Jun Gun Aaradhak Trust