________________ 78 // | इत्यादिभिः षड्भिः सम्पदाभिरनुसन्धेयेति / एवम्भूता अर्हन्त एव निःश्रेयसकामुकानां विशेषतश्च आगमो- मोक्षमार्गमाराद्धकामानां नमस्कारार्हा इत्याह-'नम' इति, यद्यपि नमसा योगे चतुझं भवितव्यं, परं पञ्चसूत्रद्धारककृति-H प्राकृतशैल्या चतुर्थ्याः स्थाने 'चउत्थिविभत्तीइ भणई छट्ठीति' नंदितायोक्तेः, विशेषतश्च / वार्तिकम् चतुर्थीबहुवचनस्थाने इति वीतरागादिषु पदेषु षष्ठीबहुवचनान्तप्रयोग इति, एतावत्पर्यन्तं वक्तृश्रोतृद्वयसन्दोहे पठनीयं सूत्रं, ततो नम इति साधारणमव्ययं / अथ प्रकरणकारा अनुवादं कुर्वन्त आहुः-जे एवमाइक्खंती'त्यादि, अत्र ये एवमाख्यान्तीत्यनेन वाक्येनेदं सूच्यते-यथा लौकिकैः प्रेक्षापूर्वकारिभिः शास्त्राणामभिधेयाद्यनुबन्धचतुष्टयी विचार्यते, तथा लोकोत्तरप्रेक्षापूर्वकारिभिः श्रोभिः सर्वेषामपि शास्त्राणां वीतरागादिविशेषणकलापयुक्ताप्तप्रणीततैवान्वेष्या, तामन्तरेण निःश्रेयसमार्गस्य यथार्थोपदेशः काशकुसु-IN | मालम्बनमाय एवेति / किञ्च-यथा व्याख्यातृभिररक्तद्विष्टमूढव्युद्ग्रा हितादिगुणयुता एव श्रोतारोऽधिक| तव्याः शास्त्रश्रवणे, तद्वदेव श्रोतृभिरप्युपदेशकत्वे त एवाधिकर्तव्या येऽतीन्द्रियार्थदर्शिवचनानुसारिण एव / सन्तो मात्रया तद्वचनानुवादपरा एव भवन्ति / तत एव यतो निःश्रेयसोपयोग्युपदेशलाभस्तदर्थिन एव च निःश्रेयसपदाभिलाषुका यत इति / अन्यच्च वक्ष्यमाणा जीवाऽनादित्वादिकास्त्रिकालमसङ्क्लेश इत्यन्ताः IS | पदार्था अतीन्द्रियार्थदृग्वेद्या एवेति प्रकरणकारास्तादृगुक्तगुणनिनवचनानुवादेन ब्रुवन्तो ज्ञापयन्ति यदुत| नैतदहं स्वमनीषिकया ब्रवीमि, येन छद्मस्थवक्तृतया प्रामाण्यसन्देहदोलामधिरोहेदेतत्, किन्तु प्रोक्तगुणवदहत्प्रतिपादितं तद् ब्रवीमीति / अविहतप्रामाण्यमेतद्वाक्यं समाचरणीयं चैतत् , न केवलं श्रोतव्यं कर्तव्यमिदमिति | भगवद्भिर्हद्भिः प्रतिपादनादिति / जीवतीति जीव इति वर्तमानाकृदन्तं तु जीवं पदार्थ नास्तिका अपि II भूतेभ्यो भिन्नमभिनं वोत्पाद्य जीवं प्राणधारकतया तमभ्युपयन्ति / तत एव च परलोकादीनां नास्ति Jun Gun Aaradhak Trust RAN // 78 // (AP.P.AC. Gunratnasuri M.S.