________________ I चाह- त्रैलोक्यगुरुभ्य' इति, त्रैलोक्यं चावस्तिर्यगुव॑लोकरूपं, . गुरुत्वाधिकाराच्च तत्स्थानां |पञ्चसूत्रआगमो त चानमन्तरव्यन्तरभवनपतिदेवमनुष्यतिर्यग्ज्योतिष्कसौधर्मकल्पादिस्थितदेवानां ग्रहणं / न च 'तात्स्थ्यात्तद्वथ- Baa वार्तिकम् द्वारककृति पदेश' इति न्यायोञासङ्गत इति / गुरुत्वं च कपच्छेदतापशुद्धस्य धर्मस्य शासनात् तीर्थस्थापनेन - सन्दोहे A मोक्षमार्गस्य प्रवर्तनास्त्राणाच्च यद्यथार्थ शास्त्रं तस्योपदेशना'त्स्वयं परिहार' इत्युपदेशकरीतेश्च स्वयं तथा ! तत्र प्रवर्तनाच्चेति / त्रैलोक्यगुरुत्वं च जिननामोदयात्तथाविधातिशयावाप्तैः देवनरशबरतिरश्वां स्वयमुक्ताया // 7 // अर्धमागधीवाण्या अपि स्वस्वभापात्वेन परिणामनात् / न चैनमतिशयमन्तरा सर्वदेशीभाषामयार्धमागधभाषामन्तरा चावालगोपालाङ्गनानां सदेवनराणां बोधो, न च तदभावे त्रैलोक्यगुरुत्वमिति श्रीमदर्हतां भगवतामेवैतत्सम्भवाद्योग्यमुक्त विशेषणं त्रैलोक्यगुरुभ्य' इति / 'अईय' इति कर्मप्रकृतिसमुदायगतजिननामकर्मोदयवद्भ्यः / यथैक एव भानुः तिमिरततेनिराकरणाद्यथार्थतया तिमिरारिः, तथैव दिनस्य विधानादिनकरः कुमुदानां विकासनाच्च कुमुदपान्धव इति यथार्थतया पृथक् पृथगभिधां लभते, एवमत्रापि वरवोधिमत्ताया यावच्छिवप्राप्ति दुर्वारकर्मरिपुजयनाध्यवसायपूर्वकासाधारणतत्प्रवृत्तेर्जिन इति गीयते, स एव भव्यजीवैः संसाराम्भोधिपरपारगमनोत्सकैः परमालम्बनं तीर्थ यदपलभ्यते तत्तेनैव तद्धतशीलानुकल्यतया कतमिति स एव तीर्थकरतयाऽभिधीयते, स एष च संसारपाराधिगमकासिभिः सम्यग्दर्शनादिरूपमोक्षमार्गप्रवृत्तः / / परमगुरुतया प्रत्यहं कीर्तन-वन्दन-महिमादिपरमपात्रतया पूज्यते देवैश्वाविच्छेदेनाष्टप्रातिहार्यैः सद्धर्मदेशनावसरे | च समवसरणर्दयाऽर्च्यते इति कथ्यतेऽई निति, तेभ्योऽईद्भ्यो नम इति योगः। अर्हन्तश्च भगवन्त एव, समग्रैश्वर्यादियुक्तत्वात् विशेषतश्च भावावस्थामाप्ता इति तद्योतनाय देवनामोपपदाय च 'भगवयभ्य' ISI // 7 // इति / श्रीमदईतां भगवतां भगवत्वसिद्धिश्च शक्रस्तवाभिहिताभिरादिकर्तृभ्यः तीर्थकुद्भ्यः स्वयंसम्बुद्धेभ्यः IP.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust