________________ // 76 // . NP आगमो | सप्ततत्त्वीमुपदिशन्त एव श्रोतृणां भवनिस्तारनिःश्रेयसमाप्तिप्रगुणतामाविष्कृत्य हितस्योपदेशका भवन्ति / | यद्यपि संवराश्रवादयो न निःसाधनानां जीवानां भवन्ति, तत्साधनभूते च पुण्यपापे एव / नान्तरा पवस्त्रद्धारककृति पुण्यस्य पापस्य वोदयं संवराश्रवादीनां साधनानि योगगुप्त्यादयोऽवाप्यन्ते, परं ते निःश्रेयसादीनां | वार्तिकम सन्दोहे Hन साक्षात्साधक बाधके वेति तयोनिरूपणं वैकल्पिकं / केचित्तु ते समाविश्य पदार्थनवकं श्रीमदर्हद्भि- | भगवद्भिपदिष्टमित्यपि वदन्ति / न च तदप्यचाविति / एवं च सप्ततत्त्व्या नवपदार्थ्या निरूपका एव हितकामिनां श्रोतॄणां यथास्थितवस्तुवादिनस्तत्त्वोपदेशकाच कथ्यन्ते / यद्यपि समेऽपि तीथिकाः | स्वस्वप्ररूपणया जगद्वर्चियावन्मात्रान् पदार्थान् विषयीकृत्यैव स्वस्वशास्त्राणि चितवन्तः, परं विहाय / श्रीमदर्हतां भगवतां शासनं न क्वापि ज्ञेयहेयोपादेयविभागोपयोगितयाऽस्ति पदार्थानां निरूपणां, न च यथावस्थितं पदार्थानां स्वरूपं तथा निरूपणमपि / ततः श्रीमदर्हतां भगवतां द्वादशाङ्गरूपं यथास्थित- | वस्तुनिरूपकमुपलभ्यापि तैः परतीर्थिकैलॊकानावर्जयितुं केवलमात्मादयः पदार्थाः कतिचिदनुकृत्य निरू. पिताः, नत्वाश्रवसंवरादयोऽनुकरणेनापि तेर्निरूपिताः। न चैतद्वैषम्यं निर्हेतुकं, यतो यद्यात्मादीनां निरूपणं तेऽनुकरणेनापि न कुर्युः, कथं लोकास्तेषामाराधनाय तत्पराः स्युः१। यदि चाश्रयसंवरादीननुकृत्य निरूपयेयुस्तारम्भपरिग्रहादीनां कर्त्तव्यो भवेत्त्यागः, स च तेषां भवाभिनन्दिनां दुष्करतम इति नानुकरणं कर्तुं शक्तास्ते पूर्णतयेति / श्रीमदहन्तो भगवन्त एव यथास्थितवस्तुवादिन इति सहजसिद्धमेवेति / मोहादीनपायान सर्वथा दूरीकृत्य सकललोकालोकभावप्रकाशकं शुद्धात्मस्वरूपं केवलमवाप्य पूर्वभवजगदुद्धारकचिन्तापरवरखोधिलाभप्रभावजाईदादिपदाराधननिकाचितजिननामोदयलब्धशकश्रेणिसपर्याका जीवादियथार्थवस्तुवादिनो भवन्तोपि 'देशनाफलं श्रोतॄणां बोधानुगत मिति न्यायमाश्रित्य परार्थसम्पत्सिद्धिप्रद्योतनाय || P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust