________________ आगमो द्वारककृति सन्दोहे // 72 // आरभ्य यो वाक्यमबन्धः स प्रकरणक; जिनानुवादेन प्रतिपादितः। परतश्च पापप्रतिघातगुणवीजा- पश्चसूत्रधानप्रतिपादनपरं सत्रं सदनुष्ठात्रुक्त्यनुवादेन वक्ष्यति / अतोन चतु:शरणगमनादीनां कर्तव्यताकालं निदि- वार्तिकम् शति-सङ्क्लेशकालश्चातकोपसर्गाभिभवादियुतः, तद्रहितस्त्वसक्लेशकालः। तत्रातकादौ सततमन्यया त्रिसन्ध्यमवश्यं कार्य सिद्धिमाप्तुमनसेति योगः। अथ प्रकरणकारकृतस्य सनमस्कारस्य जिनानुवादसूत्रस्य व्याख्या-निनोक्तानुवादपरत्वात्प्रस्तुतस्य सूत्रांशस्य न मङ्गलाद्यनुबन्धचतुष्टयस्योपन्यासः, जिनोक्तौ तस्यासम्भवात् , परमाप्तत्वादेव जिनानां तद्वचनेष्वादरेण प्रेक्षावतां प्रवृत्तेः सिद्धत्वात् , स्वयं देवाधिदेवत्वामान्यनमस्कारेण निर्विधपारगमनादि, किन्तु धयादेवान्तरायाणां उदयादेव च जिननाम्नः स्वतःसिद्धविधात्यन्तामावा एते, न चैते इष्टसिद्धयनिष्टनिवारणमन्तरा ब्रुवन्ति इति नार्थः प्रयोजनाभिधेययोर्दर्शने नेति / यच्चात्र नमो वीतरागेम्य इत्यतोऽरुहंताणं भगवंताणामित्युक्तं, तदनुवादकेन प्रकरणकारेणानूद्यानां IA जिनानां परमगुरुत्वेन नमनादिविनयस्यावश्यं कर्तव्यत्वादुक्तं, नानुबन्धाङ्गत्वेनेति / अधुना व्याख्याकारा I द्वितीये पदकरणनाम्नि व्याख्याभेदे स्त्यादीनि पदामि भेदयित्वा व्याख्यान्ति / प्रात्र्यास्तु पदानां SI नामिकाख्यातिकोपसर्गिकनैपातिकमिभेदयित्वा पदव्याख्यां कुर्वाणा अन्यतमं भेदं निर्धारयामासुः / / अत एव नियुक्तौ- णमो इति णेवाइयं'त्युक्तं, आख्यातिके नमधातुजाते पदे प्रहत्वमात्रं स्यात् , नैपाति-H कनमःपदाच निपातानामनेकत्वाद् द्रव्यभावसङ्कोचः पदार्थ इति पदार्थनाम्नि व्याख्यामेदे सष्टितं / तत एव च पूजार्थे नमसः क्यन् क्रियते, पठ्यते च-'देवावि तं नमसंतीति / अहद्भ्यो नम इति वाच्ये | 'देवतानां गुरूणां च नाम नोपपदं विनेत्युक्तेर्भगवद्भ्य इत्युपपदं / यथा शकस्तवे 'णमोत्थुणं अरिहंजाणं भगवंताण'मिति / तथा च भगवद्भ्योऽईयो नस इत्यभिधेयं शक्रस्तवे, समग्रैश्वर्यादीनां भगवच्छब्दP.P. Ac. Gunratnasuri M.S. 4171 Jun Gun Aaradhak Trust