________________ - - // 7 // मते जैनेज्ञावश्यकं, जीवानां प्रमादबाहुल्यादनादिभमादपासनापशचानीसतामपि प्रमादास्तजनितानि च आगमो. | पापानि दुरन्तानि भवन्ति, तत्र नाश्चर्य, परं जातानां दुष्कतानां निरनुबन्धिता सदैव स्थायदा | पञ्चसूत्रद्धारककृति तेषां निन्दनादि क्रियते, प्रतिक्रमणस्यैव सर्वातिचारशोधनस्य मूलभूतत्वात् / अत एव ता वार्तिकम कृतसामायिका अपि निन्दादिना भूतकालीनान् सावधयोगाभिन्दन्त्येव, तपश्चाभ्यन्तरं प्रतिक्रमणमिति / सन्दोहे निकाचितानामपि दुरितानां क्षयाय अभ्यन्तरमेव तपोऽलं / ततश्चातीतकालीनानां सर्वेषां गुणाधानाय | गर्दाऽऽवश्यकीति / यथैव हि दुष्कृतानां पुराकतानां निन्दनेन निरनुबन्धिता भवति, कृतानां मुकतानाम| नुमोदनेनैव पुष्टानुबन्धिता भवतीत्याह-कृतानुमोदनरूपस्य सुकृतवरस्याचरणाय सुकृतानुसेवनमिति / इद शरणगमनदुष्कृतगर्दासुकृतानुसेवनरूपं त्रितयं सर्वेषां प्रपन्नजैनशासनानामवश्यं कर्तव्यमिति सूत्रेष्वप्यङ्गो पाङ्गादिषु तद्भवसिद्धिकादीनामप्येतत्त्रिकमप्येवान्त्याराधना श्रयते / अत एव च वक्ष्यति-'कर्तव्यमिदं | भवितुकामेने'ति, एष उपदेशः सप्ततव्याः सारः, आराध्यानां देवगुरुधर्माणामाश्रयः, आसेव्यानां सम्यग्दर्शनचारित्राणामनन्यस्वरूपश्च / यतोत्र हेयानामाश्रव-बन्धानां विगमः पापकर्मविगमेन, संवर-निर्जस्यो यता शुद्धधर्मसम्पत्तेः सम्पादनेन, भवविच्छेदेन मोक्षश्च स्पष्टतया कथितः। उपदेश्यत्वेन जीवस्तु साक्षात्कृतोऽस्त्येव / आराध्यपादानामाराधनं तु शरणगमनस्य दुष्कृतगर्हायुक्तसुकृतानुसेवनात् प्रागेवाख्यातं, न च विरहय्याईनसिद्धसाधूनन्य आराध्यः शासने जैने,सम्यग्दर्शनादिरूपत्वमस्यैवं-यथास्थिततच्चानां जीवानामनादित्वादीनां / श्रद्धाने बोधे च सम्यग्दर्शनं सम्यग्ज्ञानं, दुष्कृतत्यागसुकृतसेवे तु विहाय न किमपि चारित्रमिति / म तत एव चाह-'भवितुकामेनेति / अनादिकर्मजनितानादिभवेन रहिततया भवितुमिच्छता सिद्धिप्राप्तु| मनसेत्यर्थः, कर्तव्यं कर्तुं योग्यमेव इदं चतुःशरणगमनादिकं प्रयमिति / 'नमो वीतरागेभ्य' इत्यत डोबा // 70 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust