________________ // 68 // विरोधः / लौकिकानामुपकारिक्षान्त्यादीनां निरासार्थ धर्मस्य 'शुद्ध'ति. विशेषणं, सुप्रणिधानयुक्त औचिभागमो. त्येन सततं. सत्कारविधिसेवित एव शुद्धधर्मः कुशलानुवन्धिनिर्जराप्रापकः / इति प्राप्तिरपि विशिष्यते / पञ्चसूत्र 'समे'ति, 'सव्वेसि सावगाण. मुक्खसाहणजोगे'क्यादिवचनादनन्तानुबन्ध्यादिविलयजन्या अपि. क्षान्त्यादयो द्धारककृति कि ग्राह्याः धर्माः, एकोनसप्ततिकोटाकोटिसागरोपमाधिकमोहस्थितिक्षयप्राप्यत्वात्तेषामपि. तथाभव्यत्वजन्य---DI सन्दोहे पापकर्मविगमजन्यता न विरुद्धेति / यद्यपि, आत्मनो भवकूपे पातनादवगुण्ठनाद्वा सर्वाणि कर्माण्येव पापं,. तथाप्यत्र परिभाषितं पापकर्म: गृह्यते, तस्य शुद्धधर्मसम्माप्तेः प्रतिबन्धकत्वात् , तद्विगमादेव च शुद्धधर्मसम्प्राप्तेर्भावादिति / 'पापः पापेन कर्मणे त्याद्युक्तेः पापशब्दस्य पापभूयिष्ठे पाणिनि प्रवृत्तः ‘पापकर्मे - HI त्युक्तं / 'खेटं पापमपसद मिति पापशब्दः सामान्येन नीचवाच्यपीति ‘पापकर्मेति / सर्वेषां कर्मणामन्तःकोटीकोटीसागराधिकस्थितेः क्षयाय 'विगम' इति / तथा च विशिष्टो शुद्धधर्ममाप्तेरनुगुणो नाशो .ग्राह्यः, IAL वेदनजन्यपापकर्मनाशस्त्वशेषाणामसुमतामस्त्येवेति विशिष्टनाशग्रहणं / यद्यपि शुद्धधर्मपापकर्मविग़मतारतम्यकारिण्येव कर्मविच्छित्तिशुद्धधर्मसम्प्राप्तिलब्धिस्तथापि पञ्चमीकरणमात्माध्यवसायस्यैवासाधारणकारणत्वेन . साधकतमतेति ज्ञापनार्थमिति / भव्यत्वं हि पारिणामिको भावः, जीवाजीवेषु जीवाजीवत्ववत् / नहि केनचिदौदयिकादिना निर्वतितः मुद्गराशौ ककटुकवत् , भव्यत्वं च मोक्षप्रापकधर्माहत्वं / तच्च सर्वेषां भव्यानां समानमेव / बीजोद्भवकारणता यथाऽमुरे, यथा वा बीजेडरोद्भवकारणता, तच्च सर्वेषामेव भव्यानां समानमेव / परं कालक्षेत्रपुरुषसाधनप्रभृतिभिर्भेदैस्तीर्थकृद्गणधरमूककेवलिपID भृतिहेतरूपैः चिराल्पकालीनादिभिर्मेदैश्च बीजसम्यक्त्वचारित्रमोक्षप्राप्तीनां वैचित्र्यात अनन्यनिबन्ध नवाच्च तेषां प्रतिभव्यं यद्विचित्रभव्यत्वं स्वीकार्य, .. तदेव तथाभव्यत्वमिति / आदिना-ISH 68 // " P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Tr