________________ पञ्चसूत्र आगमो. | रूपबुद्धिचेष्टारूपेहाऽर्थावगमरूपमतिसम्भावनारूपतर्करूपजीवाभिन्नगुणरूपाणि .. साधनानि दर्शनीयानि / द्वारककृति- अहंप्रत्ययाज्जीवविषयकसंशयाच्छुद्धशब्दत्वात् प्रतिनियताकारशरीरविधानादपि जीवानामस्तित्वसाधनं / सत्त्वा- वातिकम कारणाविभागात् कारणानाशादकारणसत्त्वाच्च नित्यत्वं प्रसाध्य भवकारणपारम्पर्येण चानादिभववचासन्दोहे साध्येति / आङ्गा ख्यातेविशिष्टता तु प्रमाणनयनिक्षेपसप्तभङ्गीसापेक्षं स्याद्वादमर्यादयार्थकथनस्य ज्ञापना। // 65 // तेन कश्चिन्नित्यानित्य-भिन्नाभिन्नादिस्वरूपाणां कर्तृता-भोक्तृता-संसर्तृत्व-मुक्तत्वादिधर्मविशिष्टानां IN जीवानामाख्यानं . साधितं भवति / वीतरागाणां जन्माभावात् 'अज्ञानपांशुपिहितं, पुरातन कर्मवीजमविनाशि / तृष्णाजलाभिषिक्तं,मुञ्चति जन्माङ्कुरं जन्तो // 1 // रितिवचनाच्च भवभावस्य कर्मसंयोगनिर्वतितता, भवश्वाध्यक्षमेव जन्मजरारोगशोकाधिव्याधिमृत्यादिभिराकीर्णो निःसारोऽशरगश्चेति दुःखरूप एव। नायं विद्याध्ययनधनार्जनादिवद्धर्मानुष्ठानादिवच्चेत्याह-'दुःखफल' इति / यतोऽलब्धस्वाख्यातधर्माणो जीवा मिथ्यात्वाविरत्यादिपरिणामेन हिंसाद्याश्रवप्रवृत्या च दुर्गदुर्गतिदुःखफलक र इति तेषां दुःखफल एव भव इति / सातिचारधर्माचारानुष्ठायिनां जीवानां कतिचिद् भवा अशुभा अनन्तरं भवन्त्येवातिचारफल| भोगादन्वेव धर्मानुबन्धप्राप्तेरस्ति भवस्य दुःखफलताऽपीत्याह-'दुःखानुबन्ध' इति / अप्राप्ताकलङ्कस्वाख्यात| धर्माणां भवत्येवानवदग्रकालं यावदनन्तेषु भवेषु परिभ्रमणमिति तादृशां जीवानां भवो दुःखानुबन्ध / एवेत्यत्र * कोऽपि न विवाद इति / 'तिकालमसंकिलेसे' इत्यम्तो जिनाख्यानानुवादग्रन्थः। परतस्तु विवरणग्रन्थ इति सम्भावना, तावतो मूलरूपत्वादतीन्द्रियार्थदृग्वचनरूपत्वाञ्च तथासम्भावना, तथा च. अत्र पापप्रतिघातगुणबीजाधानाख्यस्यायसूत्रसमुदायस्येदमादिसूत्रं, जैनं शासनं न निग्रहानुग्रहपरायणं, न ISI // 65 // . चादेशकं, किन्तु सूर्यप्रदीपादिवद्यथार्थतया: पदार्थोपदेशकमिति जीवानामनादित्वादिनिरूपणं / अनादित्वमनादि Ac. Gunratnasuri M.S. Jun Gun Aaradhak Tr