________________ // 6 // तयैव जीवादितत्त्वख्यायिन इति दर्शयित्वा सर्वक्षेत्रकालभुवां भगवतामर्हतां समग्ररूपणा जीवादितत्त्वआगमो. सङ्गतेति दर्शनार्थ / ततश्च न हि देशक्षेत्रादिभेदेन जीवादीनां स्वरूपभेद' इति साधितं / आदिधामिकाधि- / द्वारककृति- कारादेव 'आइक्खंती'त्येतावन्मात्रमेवोक्तं, न भासंतिप्रभृति। आख्यान-भाषण-प्रज्ञापना-प्ररूपण-दर्शनोपदर्श- वार्तिकम् नानामेवं भिदा-यथा धर्मो मङ्गलमित्याल्यानं, भावधर्मत्वादुत्कृष्टं मङ्गलमिति भाषणं, अहिंसासंयमतपसि सन्दोहे म तद्भेदाः स्वरूपं चेति प्ररूपणा, सातिशया जगतां देवा इति जगत्प्रसिद्धिमनुसत्यः धर्माध्यव सायिभ्योऽपि सदा देवा नमस्यन्तीति प्रज्ञापना, 'जे लोए संति साहुणो'त्युक्त्वा धर्माध्यवसायप्रधान-2 त देवपूजास्पदसाधुसद्भावदर्शनं दर्शनं, पश्चात्तेण वुच्चंति साहुणो' ति सर्वोपसंहारं कृत्वा कथाया विराम उपa दर्शनमिति / अन्यत्राप्येतदनुसारेण बोध्यं बुद्धिमतेति / श्रोतृणां विशेषावधानाय जीवानां वक्ष्यमाणस्वरूपेषु | भागेव 'जे एव'मित्याद्याख्यानं, आदिधामिकत्वादेव. नादावावश्यकमपि जीवानां सचं प्रमाणादिना | साधितं, न च तेषामनादित्वादिस्वरूपस्यापि प्रमाणादि न्यस्तं, तेषां हि स्वभावत एव जीवानामस्तित्वाद्यागमगम्यमेव, तथा च आगमगम्यानामपि सति दृष्टान्तसाध्यत्वे दृष्टान्तेन साधनमावश्यकं, एष एव / चाराधनाविधिः कथाया इति / सत्यपि दृष्टान्ते 'यो यथा बुध्यते जन्तु'रित्युक्तिमाश्रित्यात्र जीवानामस्तित्वानादित्वादिकमागमगम्यतयैव प्रतिपादितं, विचित्रत्वादादिधार्मिकाणां / यदि केषाञ्चित्तेषां स्याजी-त वानामस्तित्वाद्रिसिद्धौ जिज्ञासा तदा साऽवश्यमेव पूरणीयेति / जीवानामस्तित्वसाधने आदान 1, परिभोग 2, योगो 3, पयोग 4, कपाय 5, लेश्या 6, श्वासे 7, न्द्रिय 8, बन्धोदयनिर्जरा 9, लक्षणा हेतवः अयस्कार 1 कूर 2 परश्च 3 नि ४सुवर्ण 5 क्षीर 6 नर 7 वास्या 8 हारलक्षणैदृष्टान्तैम्पबृंहिताः त्रिकालबिषयबोधरूपचित्तप्रत्यक्षरूपचेतनाऽनुस्मरणरूपसद्भाऽनेकभेदविज्ञानसङ्ख्येतरकालीनधारणाऽर्थोहा- I // 6 // / !P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak True