________________ ___ भागमोद्वारककृति सन्दोहे . // 62 // द्वेषमोहानां वीतरागाणामेव सत्यवादित्वेऽधिकारः / तत्रापि सार्वश्यभावे अलौकिकप्रत्यक्षगम्यानामात्मादीनामतीन्द्रियाणां मोक्षावसानानां वचनं स्वतन्त्रतयोच्यमानं न कदापि निश्चितसत्यं स्यात् , तत आवश्यक सार्वयं, सत्यपि तस्मिन् आदेयता लोकानां तदैव स्याद्यदा.. स्यादिन्द्रादीनां पूजास्पदमिति कृतायां कन समवसरणरूपायां पूजायामवश्यमहन्तो देशयन्ति स्वस्वभाषागामिन्या भाषया धर्ममिति क्रम एषोऽविच्छेद्यो भावार्हन्त्यातिशयानामिति / प्रस्तुते पापप्रतिघातगुणवीजाधानरूपे आये सुत्रे प्रायेणादिधामिका एव 'सदन्धमार्गगमन'न्यायेनाधिकारिण इति तेषामित्थम्भूतमेव प्रणिधानमादौ योग्यमिति स्पष्टतया-1 भावार्हन्त्यनिबन्धनमतिशयचतुष्कं कथितमिति / एवमादिधार्मिकाणां प्रणिधानस्यादाववश्यङ्करणीयत्वान्न त क्रियापदेन क्त्वान्ताव्ययेन नमस्कारः, किन्तु द्रव्यभावसङ्कोचवाचिना पूजार्थकेन नम इत्यव्ययेनैव / तथा च नेदं शिष्य शिक्षायै मङ्गलं, किन्तु ग्रन्थस्यादावाचरणाय मङ्गलस्येदं सूत्रं नम इत्यादितोऽरिहंताणं भगवंताणमित्यन्तमिति / यदि च स्यात् तेषां मोहनीयापायानां स्वरूपभेदरोधादिषु क्षपकश्रेणौ ज्ञानानां स्वरूपे केवलस्य सर्वद्रव्यादिविषयसकलस्पष्टप्रत्यक्षे देवलोकतदधिपेन्द्रतत्कृतभगवदर्हदतिशयसन्दोहस्वरूपे | जीवादीनां पदार्थानां यथार्थत्वे तथाविधवादाय स्याद्वादस्य स्वरूपे स्वस्वभाषापरिणामस्यावश्यकत्वे : विशेषज्ञाने जिज्ञासा तदा तत्तत्पदार्थस्वरूपनिरूपकाणि तन्त्राणि तेषां तेषां श्राव्यानि / यतस्तथाविध- KI तत्तत्तत्राणां सम्यक् परिभावनात्तेषां तेषां 'भाविजंतं तु तंतनीईए / सइयपुणबंधगाणं कुग्गहविरहं लहुं कुणइत्तिवचनात् सकृद्धन्धकमार्गाभिमुखमोर्गपतितमार्गानुसारिणां सर्वेषां तत्तत्तन्त्रपरिभावनया कुग्रहविरह-| भावात् / न च वाक्यं वाच्यं यदुत-सकृद्वन्धकादेरादिधार्मिकतयोक्तिः सा बाधति / यतः 'शेषस्याप्युपचारतः / इत्यस्य व्याख्यायां शेषशब्देनापुनर्बन्धकविलक्षणसकृद्वन्धादेरेव पूर्वसेवादावधिकारितया ग्रहणादिति आवश्यक-12 P.P.AC.Gunratnasuri M.S.. Jun Gun Aaradhak True IYAN Al // 2 //