________________ IN चचाल च पूजाक्षणसमाप्तेरनन्तरं रात्रावपि मध्यमामपापां प्रतीति भगवतामर्हतां देवेन्द्रैः कृता पूजा / | पञ्चसूत्रआगमो KI या प्रातिहार्याष्टकसमवसरणाद्यैः सार्वइये, मागुत्तरमपि च्यवनजन्मदीक्षामोक्षकल्याणकेषु यथायथं सा. बार्तिकम् द्धारककृति जिननाम्न उदयादेव / अत एव ‘धम्मदेसणाइहिंति पाठः। आदिशब्देन पूजादेराक्षेपश्चोदीरितः / सन्दोहे | शास्त्रकारैरनेकत्र / अत एवाविच्छेदेन प्रातिहार्याष्टकेनाहतां विरचनेऽप्यभूतपूर्वसमवसरणस्थाने इन्द्रायाः / // 61 II रचयन्त्येव देशनायै अर्हतां समवसरणं, तथाकरणेन च जिननाम्न उदयाजगज्जन्तुजातोद्धाराय प्रवृत्तानां / भगवतामर्हतां स्यादेवानुकूल्यं / रचितायां च समवसरणपूजायां क्षीणकषायो सर्वज्ञोऽर्हन् विदधाति एव / | धर्मदेशनामिति देवेन्द्रपूजातिशयादनन्तरं यथास्थितवस्तुवादित्वपदद्वारा भगवतामईतां . वचनातिश्यस्य al कीर्तनं सङ्गतमेव, सर्वज्ञानामेव भगवतामहंतामशेषरूप्यरूपिमुक्ष्मेतरान्तरितदूरादिपदार्थानामलौक्तिकसर्व प्रत्यक्षेणावलोक्य देशनात् सम्भवति, न शेषाणां, तथाज्ञानाभावादिति / न च वाच्यं 'यथास्थितवस्तु| वादी'त्यन्त्येन भावाईन्त्य निबन्धनानां चतुर्णामपायांपगमादीनां कीर्तनात् व्यर्थ 'त्रैलोक्यगुरुभ्य' इति | पदमिति / यत एते भगवन्तो यथास्थितानि वस्तूनि स्वयं वदन्तोऽपि न केवलं समवसरणमुपेता- IN नामार्याणामेव धर्मदेशनां कुर्वन्ति किन्त्वन्नाम्न एक प्रभावतो वाणी भगवतामष्टादशदेशीभापामिश्रतया स्वरूपेणार्ध / | मागधभाषामय्यपि सन्ती देवानां देवीतया अनार्याणामनार्यभाषातया आर्याणामार्यभाषातया यावत्तिस्थामपि तिर्यग्भाषातया परिणमति / तत एव जगदुद्धारकरणप्रवृत्तिर्जगद्गुरुता च भगवतामर्हतां भवति / / ततश्च वस्तुतस्त एव त्रैलोक्यगुरखो, नापरे मृषाविरुदधारिणः कतिचिनरमात्रावगम्यभाषाभाषका इति / आवश्यकतैव त्रैलोक्यगुरुभ्य' इति पदस्य पञ्चमस्यापि, परं न तत् स्वतन्त्रोऽतिशयः, किन्तु / // 6 // यथावस्थितवस्तुवादिपदस्यालङ्कारभूत इति / वस्तुतस्तु 'रागाद्वा द्वेषाद्वे'त्यादिवचनप्रामाण्यात् वीतराग KOP.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust